Meaning of the Sanskrit Word: visvasa
viśvāsa—faith Adi 5.173, Adi 7.95-96, Adi 8.61, Adi 17.309, Madhya 7.111, Madhya 9.196, Madhya 22.62, Antya 3.261
viśvāsa—the secretary Madhya 16.170, Madhya 16.178, Madhya 16.194
viśvāsa—Kamalākānta Viśvāsa Adi 12.37
viśvāsa—faith. Madhya 6.231
viśvāsa—conviction Madhya 13.208
viśvāsa—secretary Madhya 16.169
viśvāsa—secretary. Antya 13.91
durlabha viśvāsa—of the name Durlabha Viśvāsa Adi 12.59
dṛḍha viśvāsa—firm faith Adi 11.25
ekete viśvāsa—faith in one Adi 5.176
ithe viśvāsa—faith in all these affairs. Antya 19.109
kamalākānta viśvāsa—of the name Kamalākānta Viśvāsa Adi 12.28
karaha viśvāsa—just believe it. Antya 2.138
kari sudṛḍha viśvāsa—having firm faith in this conclusion Madhya 25.279
kariyā viśvāsa—with great faith Antya 5.45-46
nāhika viśvāsa—there is no faith. Antya 5.117
tāṅhāra viśvāsa—his faith Antya 16.48
vaiṣṇava-viśvāsa—the faith of the Vaiṣṇavas. Madhya 9.152
viśvāsa karaha—believe Madhya 9.195
viśvāsa kari—believing Me Madhya 4.161
viśvāsa kari—having firm faith Madhya 8.308
viśvāsa kari—having faith Antya 14.11
viśvāsa kariyā—with faith and confidence Antya 2.171
viśvāsa kariyā—believing Antya 3.228
viśvāsa kariyā—keeping faith Antya 16.62
viśvāsa kariyā—having full faith. Antya 19.106
viśvāsa-khānāra—of the governmental accounting department Antya 13.91
viśvāsa-maya—spread with confidence. Madhya 19.222
viśvāsa-rāmadāsa—Rāmadāsa Viśvāsa Antya 13.91
viśvāsa-ābhāsa—dim reflection of faith. Adi 5.173