Meaning of the Sanskrit Word: visnuh
viṣṇuḥ—Lord Viṣṇu SB 3.26.67, SB 4.14.26-27, SB 4.22.8, SB 6.8.20, SB 6.19.1, SB 7.10.61, SB 8.7.11, SB 8.8.41-46, SB 8.19.8, SB 8.19.30 (and more...)
viṣṇuḥ—Lord Viṣṇu, the Supreme Personality of Godhead SB 5.15.16, SB 7.2.11, SB 7.10.62, SB 8.20.11
viṣṇuḥ—the Supreme Lord Bg 10.21, SB 4.1.4
viṣṇuḥ—Viṣṇu Adi 1.11, Adi 5.109
viṣṇuḥ—the Lord SB 3.8.15
viṣṇuḥ—Viṣṇu. SB 4.6.40
viṣṇuḥ—Lord Viṣṇu Himself SB 8.13.6
viṣṇuḥ—Lord Viṣṇu in His incarnation as a boar SB 8.19.6
viṣṇuḥ—He is Lord Viṣṇu Himself SB 8.21.10
viṣṇuḥ—Lord Viṣṇu, the Supreme Lord SB 10.3.7-8
viṣṇuḥ—is Lord Viṣṇu SB 10.4.39
viṣṇuḥ—all-pervading SB 10.10.30-31
viṣṇuḥ mahān—the Supreme Lord, Mahā-Viṣṇu Adi 5.71, Madhya 20.281, Madhya 21.41
loka-īśaḥ viṣṇuḥ—the demigod Viṣṇu (not the Personality of Godhead) SB 3.6.22
mahā-viṣṇuḥ—Mahā-Viṣṇu, the resting place of the efficient cause Adi 1.12
mahā-viṣṇuḥ—of the name Mahā-Viṣṇu, the resting place of the efficient cause Adi 6.4
viṣṇuḥ bhagavān—Lord Viṣṇu, the Supreme Personality of Godhead SB 8.12.14