Meaning of the Sanskrit Word: vilasa
vilāsa—pastimes. Adi 13.10, Adi 17.7, Adi 17.239, Madhya 1.247, Madhya 1.255-256, Madhya 11.135-136, Madhya 13.52, Madhya 20.394
vilāsa—pastimes SB 3.25.36, SB 5.17.13, Adi 4.114, Madhya 1.144, Madhya 1.246, Antya 7.4
vilāsa—enjoyment SB 4.22.39, Madhya 1.247, Madhya 1.251
vilāsa—pastime form Adi 1.76, Adi 2.97, Madhya 20.210
vilāsa—pastime expansion Adi 2.57, Madhya 20.185, Madhya 20.187
vilāsa—pastime Adi 16.24, Madhya 20.184
vilāsa—the pastimes Madhya 3.218, Madhya 17.134
vilāsa—fascinating acts SB 1.9.40
vilāsa—transcendental enjoyment SB 3.5.45
vilāsa—by pastimes SB 5.18.16
vilāsa—engaged in pastimes. Adi 1.68
vilāsa—pastime incarnation Adi 2.58
vilāsa—enjoyment. Adi 17.9
vilāsa—the symptom explained in verse 187 Madhya 14.168
vilāsa—vilāsa Madhya 14.186
vilāsa—of the pastime expansion Madhya 20.184
vilāsa—pastime. Antya 13.77
prābhava-vilāsa—prābhava pastime forms Madhya 20.190, Madhya 20.210
aniruddhera vilāsa—the pastime forms of Aniruddha Madhya 20.206
bhakti-siddhānta-vilāsa—spreading the essence of devotional life. Antya 5.86
bhojana-vilāsa—pastime of eating Madhya 15.298
bhrū-vilāsa—activities of the eyebrows SB 8.8.41-46
bhrū-vilāsa—due to the pastimes of the eyebrows Madhya 14.192
caitanya-vilāsa-sindhu—of the ocean of the pastimes of Lord Caitanya Madhya 2.95
cit-śakti-vilāsa—pastimes of spiritual energy Adi 5.37
cit-śakti-vilāsa—pastimes in the spiritual energy Adi 5.43
cit-śakti-vilāsa—enjoyment in the spiritual potency Madhya 6.161
cit-śakti-vilāsa—pastimes of the eternal spiritual energy Madhya 20.257
cit-śakti-vilāsa—activities of spiritual potencies Madhya 25.34
durdaiva-vilāsa—suffering of past misdeeds. Madhya 13.144
hari-bhakti-vilāsa—the scripture named Hari-bhakti-vilāsa Madhya 1.35
hari-bhakti-vilāsa—of the name Hari-bhakti-vilāsa Antya 4.221
kalā-vilāsa—the sixty-four arts Madhya 8.183-184
karaha vilāsa—enjoy life Madhya 25.275
karena vilāsa—enjoys. Adi 1.32
karilā vilāsa—enjoys the pastimes. Madhya 20.392
karilā vilāsa—enjoyed His pastimes. Madhya 25.245
kīrtana-vilāsa—pastimes in yebā Madhya 11.242
kīrtana-vilāsa—the pastimes of saṅkīrtana. Madhya 16.47
kīrtana-vilāsa—the pastimes of chanting the Hare Kṛṣṇa mantra. Madhya 25.241
kīrtana-vilāsa—enjoyment of performance of congregational chanting. Antya 11.11
kṛṣṇera vilāsa—the pastimes of Lord Kṛṣṇa. Adi 5.21
madhura-vilāsa—melodious pastimes Madhya 15.141
pradyumnera vilāsa—the pastime forms of Pradyumna Madhya 20.206
prema-vilāsa—pastimes of love Antya 4.34
prema-vilāsa-vivarta—the resultant bewilderment or revolution in the ecstasy of loving affairs Madhya 8.192
prābhava-vilāsa—the prābhava-vilāsa forms Madhya 20.186
prābhava-vilāsa—pastime forms of the prābhava expansions Madhya 20.207
rāsa-vilāsa—enjoyment of the rāsa dance Adi 5.213
rāsa-vilāsa—the rāsa dance Madhya 2.56
rāsa-vilāsa—dancing in the rāsa dance Madhya 8.109
rāsa-vilāsa—the enjoyment in the rāsa dance. Madhya 9.118
rāsa-vilāsa—the pastimes of the rāsa dance Madhya 9.137
rāsa-vilāsa—of the rāsa dance Antya 17.60
rāsa-ādi-vilāsa—pastimes like the rāsa dance Antya 5.45-46
sa-vilāsa-hāsam—with smiles of enjoyment SB 9.24.65
sa-vilāsa-hāsam—smiling with an enjoying spirit Madhya 21.123
saṅkarṣaṇera vilāsa—the pastime expansions of Saṅkarṣaṇa Madhya 20.205
su-vilāsā—playful Madhya 23.87-91
sva-vilāsa—for their personal sense gratification SB 5.24.16
sva-vilāsa-rūpe—who describes the pastimes of Lord Kṛṣṇa. Madhya 19.121
vaibhava-vilāsa—as vaibhava-vilāsa Adi 4.78
vaibhava-vilāsa—the vaibhava pastime expansions. Madhya 20.191
vaidagdhya-vilāsa—activities of expert transactions. Madhya 2.70
vaidagdhya-vilāsa—the intellectual pastimes Madhya 20.178
vilāsa-bheda—by the different pastimes Madhya 20.185
vilāsa-mahattva—the greatness of the enjoyment. Madhya 8.186
vilāsa-mūrti—form for enjoyment Madhya 9.142
vilāsa-mūrti—pastime forms Madhya 20.203
vilāsa-vaibhava—of vaibhava-vilāsa Madhya 20.208
vilāsa-ādi—beginning with transcendental enjoyment Madhya 14.183
vilāsa-ākhya—named vilāsa Madhya 14.189
vividha vilāsa—varieties of pastimes. Adi 5.26
vraja-vilāsa—of the pastimes of the Lord in Vṛndāvana Madhya 1.37
vraja-vilāsa—of the pastimes of Vṛndāvana Madhya 1.41
vāsudevera vilāsa—the pastime expansions of Vāsudeva Madhya 20.205
yāṅhāra vilāsa—the pastimes of whom. Madhya 20.218