Meaning of the Sanskrit Word: vijaya
vijaya—Vijaya Madhya 3.153-155, Madhya 10.83, Madhya 11.90
vijaya—Arjuna SB 1.9.39, SB 3.1.36
vijaya—for glorification SB 3.9.39
vijaya—named Vijaya Adi 17.246
vijaya—departure Madhya 13.8
vijaya—welcome Madhya 14.107
vijaya—victory Antya 11.101
vijayā—Vijayā SB 9.22.30-31
vijayā—the name Vijayā SB 10.2.11-12
vijayā—victory Madhya 15.32
bhitara-vijaya—coming out from inside the temple Madhya 14.244
śrī-kṛṣṇa-vijaya—the book named Śrī Kṛṣṇa-vijaya Madhya 15.99
śrī-vijaya-dāsa—of the name Śrī Vijaya dāsa Adi 10.65
ei vijayā-daśamīte—on the previous Vijayā-daśamī day Madhya 15.66
kare bāhire vijaya—He remains outside Madhya 15.6
pāṇḍu-vijaya—the ceremony named Pāṇḍu-vijaya Madhya 13.5
pāṇḍu-vijaya—the getting down from the car Madhya 14.61
pāṇḍu-vijaya—the function of carrying the Lord Madhya 14.246
vijaya utsavam—the grand festival Madhya 14.1
vijaya-abhimukhaḥ—one who is about to start for victory SB 4.23.36
vijaya-anuvṛttyā—by the service of Arjuna. SB 3.1.36
vijaya-darśana—seeing the Pāṇḍu-vijaya ceremony. Madhya 13.6
vijaya-dāsa—of the name Vijaya dāsa Adi 12.61
vijaya-paṇḍita—of the name Vijaya Paṇḍita Adi 12.65
vijaya-sakhe—unto the friend of Arjuna SB 1.9.33
vijaya-utsava—the festival of the passing away Antya 11.91-93
vijayā-daśamī—the Vijayā-daśamī day Madhya 16.93
vijayā-daśamī-dine—on Vijayā-daśamī, the day when the victory was won by Lord Rāmacandra Madhya 16.94
vijayā-nāma—by the name Vijayā SB 8.18.6