Meaning of the Sanskrit Word: vasistha
vasiṣṭha—the great sage Vasiṣṭha SB 4.24.4
vāśiṣṭha—the book known as Yoga-vāśiṣṭha Adi 12.40
vasiṣṭha-asita-gautama-ādibhiḥ—by such brāhmaṇas as Vasiṣṭha, Asita and Gautama SB 9.4.22
vasiṣṭha-śāpāt—being cursed by Vasiṣṭha SB 9.9.18
vasiṣṭha-tanayāḥ—the sons of Vasiṣṭha SB 8.1.24