Meaning of the Sanskrit Word: vaksah
vakṣaḥ—chest Madhya 24.50, Antya 15.70, Antya 16.52
vakṣaḥ—on His chest SB 3.21.11
vakṣaḥ—the chest SB 3.28.26
vakṣaḥ—bosom SB 8.8.25
vakṣāḥ—chest SB 4.21.16
vakṣaḥ-ruha—on the breasts Adi 4.117, Madhya 8.190
bhinna-vakṣāḥ—whose chest has been split SB 7.8.49
śrīvatsa-vakṣāḥ—with the mark of Śrīvatsa on His bosom SB 8.18.2
vakṣaḥ-alaṅkaraṇe—to decorate His chest SB 8.8.6
vakṣaḥ-pāṭanena—by the piercing of the chest SB 7.8.47
vakṣaḥ-spṛhām—the desire of the breasts. Antya 15.78
vakṣaḥ-sthala—chest SB 2.7.25
vakṣaḥ-sthala—on the chest SB 3.8.28
vakṣaḥ-sthalam—chest SB 7.8.19-22
vakṣaḥ-sthalaḥ—whose chest Antya 15.78
vakṣaḥ-sthitā—situated on the chest Madhya 9.111