Meaning of the Sanskrit Word: vaibhava

  vaibhava—manifestations    Adi 2.101, Adi 2.102
  vaibhava—the opulences    Adi 5.115, Adi 5.193
  vaibhava—opulence    Madhya 20.149
  vaibhava—vaibhava    Madhya 20.167
  vaibhava—opulences    Madhya 21.25

Compound Sanskrit Words Containing: vaibhava

  bhavera vaibhava—devotional opulences.    Adi 6.104
  dvaraka-vaibhava—the opulence of Dvaraka    Madhya 21.79
  prabhava-vaibhava-bhede—by the differences between prabhava and vaibhava,    Madhya 20.185
  prabhava-vaibhava-rupe—in the divisions of prabhava and vaibhava    Adi 2.97
  vaibhava-amrta-sindhu—ocean of the nectar of Your opulence    Madhya 21.26
  vaibhava-gana—the expansions    Adi 4.77
  vaibhava-prakasa—of vaibhava-prakasa    Adi 4.78
  vaibhava-prakasa—manifestation of the vaibhava feature    Madhya 20.174
  vaibhava-prakasa—the feature of vaibhava-prakasa    Madhya 20.175
  vaibhava-prakasa—vaibhava-prakasa    Madhya 20.176
  vaibhava-prakase—vaibhava-prakasa.    Madhya 20.171
  vaibhava-prakase—in vaibhava manifestation    Madhya 20.188
  vaibhava-satta—the presence of opulences    Madhya 21.120
  vaibhava-vilasa—as vaibhava-vilasa    Adi 4.78
  vaibhava-vilasa—the vaibhava pastime expansions.    Madhya 20.191
  vilasa-vaibhava—of vaibhava-vilasa    Madhya 20.208