Meaning of the Sanskrit Word: udiya
uḍiyā—flying Adi 4.253
uḍiyā—of the representative of the Orissan government Madhya 16.169
uḍiyā—floating Madhya 20.279-280
uḍiyā—devotees belonging to Orissa Antya 1.58
uḍiyā—a native of Orissa Antya 14.24
uḍiyā mārite—to attack the Orissa province Madhya 19.28
uḍiyā nāvika—a boatman who was an Oriyā (Orissan) Antya 1.18
uḍiyā palāya—floats in the air. Madhya 14.247
uḍiyā-bhakta-gaṇa—all the devotees of Orissa Madhya 16.96
uḍiyā-bhakta-gaṇe—the devotees of Orissa Madhya 16.97
uḍiyā-brāhmaṇa-kumāra—young son of a brāhmaṇa from Orissa Antya 3.3
uḍiyā-deśe—in the state of Orissa Antya 1.40
uḍiyā-kaṭake—to the camp of Orissan soldiers Madhya 16.161
uḍiyā-pada—a line of a song in the language of Orissa Antya 10.67
uḍiyā-pathera—of the roads in Orissa Madhya 16.20
uḍiyā-pathera—of the path going to Orissa Antya 12.16