Meaning of the Sanskrit Word: thakura
ṭhākura—the Deity Madhya 4.51, Madhya 4.52, Madhya 4.54, Madhya 4.126, Madhya 18.28
ṭhākura—Deities Adi 1.19, Antya 20.142-143
ṭhākura—Haridāsa Ṭhākura Antya 3.138, Antya 3.176
ṭhākura—the ruler Adi 17.213
ṭhākura—His Divine Grace Madhya 3.84
ṭhākura—the Lord Madhya 4.141
ṭhākura—my dear Lord Gopāla Madhya 5.33
ṭhākura—O great devotee ācārya Antya 3.112
ṭhākura—my dear saintly person Antya 16.20
ṭhākura—Jhaḍu Ṭhākura Antya 16.31
haridāsa-ṭhākura—Haridāsa Ṭhākura Madhya 13.41, Madhya 16.127-129, Madhya 25.229, Antya 3.165, Antya 7.48
haridāsa ṭhākura—Haridāsa Ṭhākura Madhya 11.86, Antya 3.249, Antya 11.17
jhaḍu-ṭhākura—Jhaḍu Ṭhākura Antya 16.17, Antya 16.30, Antya 16.33
hari-dāsa-ṭhākura—of the name Haridāsa Ṭhākura Antya 1.46, Antya 1.209
ṭhākura haridāsa—of the name Ṭhākura Haridāsa Adi 10.124-126, Adi 13.54-55
ṭhākura kahe—Jhaḍu Ṭhākura said Antya 16.23, Antya 16.28
caitanya-ṭhākura—Lord Śrī Caitanya Mahāprabhu. Antya 8.36
śrī-kānu ṭhākura—of the name Śrī Kānu Ṭhākura Adi 11.40
haridāsa ṭhākura—Śrīla Haridāsa Ṭhākura Madhya 1.63
haridāsa-ṭhākura—of the name Haridāsa Ṭhākura Adi 10.43
māmu ṭhākura—of the name Māmu Ṭhākura Adi 12.81
sei ṭhākura—that master Antya 4.47
tomāra ṭhākura—your Lord Madhya 14.207
varāha-ṭhākura—the temple of Varāhadeva Madhya 5.3
viṭhṭhala-ṭhākura—the Deity known as Viṭhṭhala Madhya 9.282
āmāra ṭhākura—My worshipable Deity Madhya 9.112
ṭhākura darśana karāñā—after inducing him to see the Deity Antya 6.148
ṭhākura dekhi—seeing Haridāsa Ṭhākura Antya 3.173
ṭhākura kahe—Haridāsa Ṭhākura said Antya 3.133
ṭhākura kahe—Śrīla Haridāsa Ṭhākura said Antya 3.136
ṭhākura lañā—taking the Deity. Madhya 4.53
ṭhākura nityānanda—Nityānanda Prabhu Adi 13.61
ṭhākura nityānanda—Nityānanda Ṭhākura Madhya 3.16
ṭhākura nitāi—Nityānanda Prabhu. Adi 11.43
ṭhākura sāraṅga-dāsa—of the name Ṭhākura Sāraṅga dāsa. Adi 10.113
ṭhākura upavāsī rahe—the master remains fasting Antya 2.65
ṭhākura-caraṇe—at the lotus feet of Haridāsa Ṭhākura Antya 3.131
ṭhākura-pāśa—from the Lord Madhya 7.56
ṭhākura-ṭhāñi āila—she came and remained at the residence of Haridāsa Ṭhākura. Antya 3.127