Meaning of the Sanskrit Word: tavat
tāvat—so long SB 1.16.8, SB 1.18.5, SB 2.1.14, SB 2.2.14, SB 3.9.9, SB 3.29.25, SB 3.32.8, SB 4.23.12, SB 4.30.33, SB 5.1.16 (and more...)
tāvat—that long SB 5.26.14, SB 6.16.7, SB 6.16.8, SB 7.2.47, SB 7.5.32, Madhya 3.176, Madhya 8.240, Madhya 19.165, Madhya 19.176, Madhya 22.53 (and more...)
tāvat—as long as SB 1.19.21, SB 3.9.17, SB 7.15.61, SB 9.5.23, Madhya 15.289
tāvat—up to that time SB 1.13.50, SB 3.9.6, Madhya 9.266, Madhya 22.61
tāvat—until that time. SB 5.11.15, SB 8.24.34-35, SB 9.13.2, Antya 3.121
tāvat—at that time SB 1.8.31, SB 3.1.20, SB 8.10.57
tāvat—in the meantime SB 9.15.9, SB 10.6.31, SB 10.12.26
tāvat—until then SB 3.9.6, Madhya 6.279
tāvat—then SB 3.11.31, SB 3.21.8
tāvat—at once SB 3.18.25, Adi 1.73-74
tāvat—in that way SB 5.8.26, SB 5.9.6
tāvat—that much SB 5.20.37, SB 7.14.8
tāvat—for so long SB 6.13.16, SB 10.13.40
tāvat—for that long SB 7.12.10, SB 10.4.22
tāvat—immediately SB 9.8.11, SB 9.14.13
tāvat—as soon as SB 3.1.24
tāvat—very quickly SB 4.5.13
tāvat—up to such SB 4.8.29
tāvat—so long. SB 5.5.6
tāvat—so much SB 5.16.7
tāvat—so much also SB 5.16.12
tāvat—entirely SB 5.16.20-21
tāvat—to that extent SB 6.1.45
tāvat—so many SB 6.12.33
tāvat—as long as (I am engaged in the matter of killing Viṣṇu) SB 7.2.10
tāvat—until that SB 7.4.25-26
tāvat—similarly SB 7.9.19
tāvat—since being cursed SB 7.15.73
tāvat—as long as you are not in the post of Lord Indra SB 8.22.32
tāvat—for the time being SB 9.13.3
tāvat—that time Madhya 4.168
tāvat—that long. Madhya 7.12
tāvat—for that duration of time Antya 3.78-79
tāvat dekhila—saw all the places. Madhya 18.56
tāvat eva—exactly at that time SB 5.8.3
tāvat manāk—even very slight SB 4.13.31
tāvat mātra—only that much distance (eighty thousand miles) SB 5.24.4