Meaning of the Sanskrit Word: tahara
tāhāra—of that Adi 2.35, Adi 2.64, Adi 2.101, Adi 2.102, Adi 3.9, Adi 3.61, Adi 6.117, Adi 16.83, Madhya 8.267, Madhya 16.155 (and more...)
tāhāra—his Adi 6.57, Adi 12.95, Adi 17.65, Adi 17.161, Madhya 9.36, Antya 4.33, Antya 18.58
tāhāra—of them Adi 2.36, Adi 2.38, Madhya 17.231, Madhya 21.58, Madhya 23.94
tāhāra—of Him Madhya 4.26, Antya 3.57
tāhāra—his. Antya 7.117, Antya 12.46-47
tāhāra—to him Adi 4.21-22
tāhāra—of all of them Adi 5.16
tāhāra—its Adi 7.109
tāhāra—all of them Adi 8.45
tāhāra—that (form). Adi 17.280
tāhāra—of Sārvabhauma Bhaṭṭācārya Madhya 7.50
tāhāra—of that relationship Madhya 16.67
tāhāra—of the spiritual world Madhya 20.257
tāhāra—of the Goloka and Gokula dhāmas Madhya 20.396
tāhāra—of them. Madhya 20.397
tāhāra—for that Antya 2.30
tāhāra—her Antya 3.16
tāhāra—of that will Antya 5.150
tāhāra—of Parameśvara Antya 12.59
tāhāra—for that purpose. Antya 15.72
tāhārā—they Antya 9.147
ki nāma tāhāra—what is his name Madhya 21.60
tāhāra bāhire—outside that effulgence Adi 5.51
tāhāra cākarī—service of Subuddhi Rāya. Madhya 25.187
tāhāra darśane—by seeing such an empowered devotee Antya 2.14
tāhāra gaṇana—the enumeration of that. Madhya 21.20
tāhāra hetu—the cause of such deliverance Antya 3.51
tāhāra kathā—their story Antya 18.102
tāhāra lakṣaṇa—the symptoms of the book Madhya 1.39-40
tāhāra lakṣaṇa śuna—just hear the symptom of that Antya 20.20
tāhāra lāgiyā—for that reason Antya 12.132
tāhāra māthāte—on his head. Antya 18.61
tāhāra pitā—his father Antya 9.71
tāhāra prīti—his affection Antya 3.4-5
tāhāra saṅge—with him Antya 3.118
tāhāra uddeśe—for him Madhya 9.228
tāhāra upara—upon this Madhya 13.168
tāhāra upara—on it. Madhya 16.196
tāhāra upara—above that Madhya 21.105
tāhāra upare—upon him Madhya 15.292
tāhāra vadana—his face. Antya 2.117
tāhāra viśeṣa—specifically on this matter. Antya 1.183
tāhāra ṭhāñi—from him Antya 9.47