Meaning of the Sanskrit Word: syamam
śyāmam—blackish SB 1.12.8, SB 1.19.28
śyāmam—bluish SB 3.26.28
śyāmam—swarthy SB 3.28.13
śyāmam—Śyāmasundara, Kṛṣṇa Madhya 19.101
śyāmam—the form of Śyāmasundara Madhya 19.106
śyāmām—blackish SB 4.25.23
śyāmām—Śyāmā SB 5.2.23
ghana-śyāmam—deeply bluish SB 4.8.47
ghana-śyāmam—densely cloudy SB 4.24.45-46
marakata-śyāmām—with a bodily luster like the light of a blue gem SB 8.6.3-7
utpala-śyāmam—blackish like a newly grown lotus SB 8.8.41-46