svabhava—characteristic. Adi 5.179, Madhya 9.127, Antya 5.78, Antya 5.83, Antya 15.80
svabhava—the nature Madhya 4.146, Madhya 5.136, Madhya 7.72, Madhya 8.272
svabhava—own nature Bg 18.41, SB 10.13.53
svabhava—nature. Madhya 9.110, Antya 5.19
svabhava—by spiritual nature SB 9.8.23
svabhava—natural instinct SB 10.8.37-39
svabhava—of natures Adi 4.79
svabhava—features. Adi 10.59
svabhava—original form. Adi 17.292
svabhava—natural Madhya 4.186
svabhava—by nature Madhya 8.111
svabhava—natural inclination Madhya 8.207
svabhava—practice Madhya 9.28
svabhava—feature Madhya 11.135-136
svabhava—natural emotion Madhya 13.172
svabhava—nature SB 1.7.42
Compound Sanskrit Words Containing: svabhava
svabhava-jam—born of his own nature. Bg 18.42, Bg 18.43, Bg 18.44, Bg 18.44
aisvarya-svabhava—opulences and characteristics Antya 5.83
bhakta-svabhava—the characteristic of a pure devotee Antya 3.213
bhakta-svabhava—the nature of a devotee Antya 4.129-130
bhavera svabhava—the characteristic of emotional love Antya 1.147
daksina-svabhava—submissive nature. Antya 7.144
jivera svabhava—the original characteristic of all living entities Madhya 24.201
krsna-svabhava—the characteristic of Krsna Antya 3.213
mahanta-svabhava—the nature of saintly persons Madhya 8.39
ninduka-svabhava—a critic by nature Antya 8.72
narada-svabhava—the nature of Narada Madhya 14.216
para-svabhava-karmani—the characteristics or activities of others Antya 8.78
priti-svabhava-atma—whose heart is by nature always full of love SB 3.21.12
purira svabhava—Ramacandra Puri's character Antya 8.73
pamara-svabhava—naturally sinful Antya 4.75
svabhava-gune—a natural quality Madhya 24.40
svabhava-janitaih—born of one’s own nature NoI 6
svabhava-niyatam—prescribed duties according to one's nature Bg 18.47
svabhava-raktasya—naturally inclined SB 1.5.15
svabhava-sthah—according to the modes of nature SB 2.5.34
sadhu-svabhava—the characteristic of saintly persons Antya 3.237
visayera svabhava—the potency of material enjoyment Antya 6.199
vamya-svabhava—quarrelsome nature. Antya 7.142
ascarya svabhava—wonderful characteristics Antya 9.115