Meaning of the Sanskrit Word: sthana
sthāna—place Adi 4.65, Adi 5.95, Adi 17.44, Madhya 10.19, Madhya 11.166, Madhya 11.184, Madhya 12.107, Madhya 15.275, Antya 6.69
sthāna—the place Adi 17.37-38, Madhya 15.63, Madhya 19.60
sthāna—places SB 1.18.26, Antya 4.211
sthāna—maintenance SB 4.30.23, SB 7.7.24
sthāna—abode Adi 7.113, Madhya 21.8
sthāna—place. Adi 7.123, Madhya 10.132
sthāna—exist SB 1.5.20
sthāna—its maintenance SB 2.4.12
sthāna—of a residential house SB 5.13.12
sthāna—of the maintenance SB 5.18.5
sthāna—favorable place Adi 7.23
sthāna—the pace Madhya 1.105
sthāna—the proper place Madhya 2.18
sthāna—situation. Madhya 12.191
sthāna—standing Madhya 14.187
sthāna—the place for offering Antya 3.37
sthāna—that place Antya 3.232
vāsā-sthāna—residential places Madhya 16.20, Antya 3.152, Antya 12.32
eka-sthāna—one place Antya 13.40, Antya 13.69
sthāna-abhilāṣī—desiring a very high position in the material world Madhya 22.42, Madhya 24.219
tāṅra sthāna—to his place. Antya 8.18, Antya 16.14
vāsa-sthāna—residential quarters Madhya 1.139, Antya 12.18
alpa sthāna—insufficient place Madhya 11.131
anya sthāna—to another place Antya 19.48
e-sthāna—this place Antya 3.134
janma-sthāna—the place of birth Madhya 9.294
janma-sthāna—birth site Madhya 18.67
janma-sthāna—the birthplace of Lord Kṛṣṇa Madhya 18.69
lāvaṇya-amṛta-janma-sthāna—the birthplace of the nectar of beauty Madhya 2.29
mahāprabhura sthāna—to the place of Śrī Caitanya Mahāprabhu. Antya 12.36
nija-sthāna—to their homes. Antya 15.94
nirjana sthāna—very solitary place Madhya 6.65
nāhika sthāna—there was no place Madhya 20.285
priya-sthāna—very dear place Antya 4.81
sei sthāna—that place Antya 13.70
sthāna jhāḍi—cleansing the place Madhya 24.271
sthāna lepi—mopping that place Madhya 4.131
sthāna nā pāñā—not having gotten a place Antya 6.68
sthāna-asthāna—a suitable place or unsuitable place Madhya 2.21
sthāna-asthāna—the proper place or improper place Madhya 2.81
sthāna-asthāna—a proper place or not. Madhya 4.22
sthāna-asthāna—proper or improper place Madhya 13.140
sthāna-cyavanāt—from falling from a position SB 8.20.5
sthāna-jayāt—than achievement of the place or planetary systems SB 5.19.23
sthāna-traya—the three conditions of life (deep sleep, dreaming and wakefulness) SB 6.16.61-62
sthāna-vibhāgāḥ—the division of the places they were to hold SB 8.7.5
sthāna-āgatam—going to their own place SB 10.11.53
sārvabhauma-sthāna—to the place of Sārvabhauma Bhaṭṭācārya. Madhya 15.285
tat-tat-sthāna—the respective places. Madhya 20.202
tīrtha-sthāna—the holy places of pilgrimage. Madhya 17.190
vihāra-sthāna—pleasure grounds SB 3.23.21
vāsa-sthāna—residence Madhya 19.102
vāsa-sthāna—place of residence Antya 12.16
vāsā-gṛha-sthāna—residential places for staying Madhya 11.172
vāsā-sthāna—resting places. Madhya 16.26
vāsā-sthāna—place to stay Madhya 16.46
vāsā-sthāna—residential quarters. Antya 1.16
ye ye sthāna—which different places Adi 13.49
yogya-sthāna—proper place Madhya 15.274
āvāsa-sthāna—residential places Madhya 21.42