Meaning of the Sanskrit Word: srestha
śreṣṭha—the best Madhya 9.255, Madhya 22.129, Antya 4.70
śreṣṭha—best Madhya 19.103, Madhya 20.399, Antya 16.28
śreṣṭha—O chief SB 1.17.37, Madhya 20.113
śreṣṭha—chief Adi 11.41, Madhya 23.92
śreṣṭha—the Supreme Personality of Godhead Adi 7.120
śreṣṭha—the topmost Adi 12.40
śreṣṭha—about the best Adi 16.11
śreṣṭha—the most important item Madhya 6.241
śreṣṭha—most important Madhya 8.255
śreṣṭha—the chief Madhya 8.256
śreṣṭha—superior. Madhya 11.140
śreṣṭha—the supermost Madhya 19.101
śreṣṭha—the supreme Madhya 19.102
śreṣṭha—as supreme Madhya 19.104
śreṣṭha—the chief. Madhya 19.147
śreṣṭha—topmost Antya 3.94
śreṣṭhā—the most perfect SB 6.14.28
śreṣṭhā—topmost Madhya 8.162
śreṣṭhā—the chief Madhya 14.160
asura-śreṣṭha—O best of the asuras SB 7.13.21
bhakta-śreṣṭha—the best devotee Adi 1.47
bharata-śreṣṭha—O chief of the Bhāratas Bg 17.12
śreṣṭha hañā—being a more honorable person Madhya 25.73
śreṣṭha kari—making the best Adi 4.43
śreṣṭha sabākāra—the best of all human beings. Madhya 15.106
śreṣṭha sādhana—the best means of achievement. Madhya 9.256
śreṣṭha-guṇaḥ—qualified with the best attributes SB 5.4.9
śākhā-śreṣṭha—the chief branch Adi 12.80
dvija-śreṣṭha—O best of the brāhmaṇas SB 8.16.23
kuru-śreṣṭha—O best amongst the Kurus SB 3.4.35
kuru-śreṣṭha—O best among the Kurus, Vidura SB 3.29.6
kuru-śreṣṭha—O Vidura SB 4.17.12
kuru-śreṣṭha—O best of the Kuru dynasty SB 6.4.35-39
kuru-śreṣṭha—O best of the Kurus, Mahārāja Parīkṣit SB 8.22.12
kuru-śreṣṭha—O best of the Kuru kings SB 9.4.41
kuru-śreṣṭha—O Mahārāja Parīkṣit SB 10.11.1
muni-śreṣṭha—O chief amongst the munis SB 1.8.12
muni-śreṣṭha—O chief among the sages SB 3.14.2
nṛpa-śreṣṭha—O best of kings (Mahārāja Parīkṣit) SB 8.12.35
puruṣa-śreṣṭha—the best of all living entities, the best of all enjoyers SB 8.24.28
sarva-śreṣṭha—the Supreme Truth Madhya 18.193
sarva-śreṣṭha—the most important of all Antya 4.71
sarva-śākhā-śreṣṭha—the best of all the branches Adi 11.56
sura-śreṣṭha—O chief of the demigods SB 3.12.10
sādhya-śreṣṭha haya—is the highest achievement of the goal of life Madhya 9.257
vaiṣṇava-śreṣṭha—a first-class Vaiṣṇava Madhya 16.72
vibudha-śreṣṭha—O best of all the demigods SB 8.12.38