Meaning of the Sanskrit Word: sraddhaya
śraddhayā—with faith Bg 6.37, Bg 7.21, Bg 7.22, Bg 12.2, Bg 17.17, SB 3.22.11, SB 3.32.2, SB 3.32.16, SB 3.32.30, SB 3.32.43 (and more...)
śraddhayā—with faith and devotion SB 3.6.34, SB 4.20.9, SB 4.24.78, SB 8.16.38, SB 8.20.9, SB 9.9.13, SB 9.9.15, SB 10.6.44
śraddhayā—with great faith SB 3.24.3, SB 4.18.18, SB 4.22.12, SB 4.23.31, SB 4.24.76, SB 5.22.4, SB 7.7.30-31, SB 7.10.46
śraddhayā—with faith and love SB 5.5.23, SB 6.2.49, Madhya 22.74, Antya 10.1, Antya 20.154
śraddhayā—by faith SB 10.3.37-38, Madhya 20.138, Madhya 25.136
śraddhayā—respectfully SB 1.5.26, SB 7.13.38
śraddhayā—with devotion SB 1.15.51, SB 2.7.53
śraddhayā—with great respect SB 4.19.41, SB 4.23.35
śraddhayā—with faith and reverence Antya 3.64, Antya 3.187
śraddhayā—full faith Bg 17.1
śraddhayā—in earnestness SB 2.8.4
śraddhayā—by eagerness SB 3.5.42
śraddhayā—with reverence SB 3.32.3
śraddhayā—with great faith and care SB 4.13.27
śraddhayā—with faith and conviction SB 4.22.22
śraddhayā—with great faith and devotion SB 5.3.2
śraddhayā—faith and confidence SB 5.19.26
śraddhayā—faith SB 5.24.19
śraddhayā—because of the attitudes SB 5.26.2
śraddhayā—by great faith SB 6.4.43
śraddhayā—with great faith and allegiance SB 6.16.64
śraddhayā—with love and affection SB 7.15.5
śraddhayā—with faith and veneration Antya 3.56
śraddhāya—having faith in SB 3.24.5
śraddhāya—keeping faith SB 4.9.38
śraddhāya—with faith Madhya 9.364
śraddhāya—with faith and love Antya 5.161
śraddhaya-anvitāḥ—with faith Bg 9.23
śraddhayā anvitaḥ—with great faith SB 3.27.6
śraddhayā anvitaḥ—and with faith SB 9.21.6
śraddhayā anvitāḥ—endowed with faith SB 6.1.13-14
śrī-mūrtira śraddhāya sevana—worshiping the Deity with faith and veneration. Madhya 22.128
samyak-śraddhayā—by faith consisting of complete control of the senses and the mind SB 5.10.15
sat-śraddhayā—by developing faith in the scriptures SB 5.5.10-13