Meaning of the Sanskrit Word: raksah
rakṣaḥ—a man-eater SB 9.9.18, SB 9.9.22
rakṣaḥ—the inhabitants of the demoniac planet SB 2.10.37-40
rakṣaḥ—ghosts named Rākṣasas SB 6.8.24
rakṣaḥ—the Rākṣasas SB 7.4.5-7
rakṣaḥ—a Rākṣasa, or man-eater SB 9.9.20-21
rakṣaḥ—those known as Rākṣasas SB 10.6.27-29
rakṣaḥ—(Kṛṣṇa, however, could understand that) he was a demon SB 10.12.25
gandharva-apsarasaḥ, yakṣāḥ, rakṣaḥ-bhūta-gaṇa-uragāḥ, paśavaḥ, —all inhabitants of different planets SB 2.6.13-16
rakṣaḥ-adhamena—by the most wicked among Rākṣasas, Rāvaṇa SB 9.10.11
rakṣaḥ-gaṇa-bhojanaḥ—Rakṣogaṇa-bhojana SB 5.26.7
rakṣaḥ-gaṇa-īśatām—the power to rule over the Rākṣasa population of Laṅkā SB 9.10.32
rakṣaḥ-gaṇāḥ—the Yakṣas SB 4.10.20
rakṣaḥ-gaṇāḥ—being Rākṣasas SB 5.26.31
rakṣaḥ-gaṇāḥ—a band of Rākṣasas (a type of demon) SB 8.10.48
rakṣaḥ-ghnāni—the sound vibration to kill all danger and bad elements SB 10.6.3
rakṣaḥ-kṛtam—having been done by the Rākṣasa only SB 9.9.23-24
rakṣaḥ-patiḥ—the master of the Rākṣasas (Rāvaṇa) SB 9.10.18
rakṣaḥ-patiḥ—the leader of the Rākṣasas, Rāvaṇa SB 9.10.21
rakṣaḥ-svasuḥ—of Śūrpaṇakhā, the sister of the Rākṣasa (Rāvaṇa) SB 9.10.9
rakṣaḥ-vadhaḥ—killing the Rākṣasa (Rāvaṇa) SB 9.11.20
rakṣaḥ-vadhāya—to kill the demon Rāvaṇa SB 5.19.5
yakṣa-rakṣaḥ-piśāca-preta-bhūta-gaṇānām—of Yakṣas, Rākṣasas, Piśācas, ghosts and so on SB 5.24.5