Meaning of the Sanskrit Word: purusasya
puruṣasya—of the Supreme Person SB 3.26.9, SB 8.5.38, SB 8.7.44, SB 8.23.29, Madhya 22.27, Madhya 22.111
puruṣasya—of a person SB 1.19.37, SB 2.1.22, SB 3.29.19, SB 4.12.4, SB 5.14.2
puruṣasya—of the living entity SB 3.7.38, SB 3.27.23, SB 4.29.3, SB 6.1.55, SB 6.12.13
puruṣasya—of the Personality of Godhead SB 2.6.46, SB 2.7.41, Madhya 21.13
puruṣasya—of the Supreme Personality of Godhead SB 2.5.37, SB 4.30.39-40
puruṣasya—of a man SB 3.5.11, SB 3.26.2
puruṣasya—of spirit SB 3.27.9, SB 3.32.31
puruṣasya—of the soul SB 3.27.19, SB 5.10.22
puruṣasya—of the man Bg 2.60
puruṣasya—of the gigantic person SB 2.1.26
puruṣasya—of the virāṭ-puruṣa SB 2.2.14
puruṣasya—of the Supreme Personality SB 2.6.18
puruṣasya—of Mahā-Viṣṇu SB 2.10.15
puruṣasya—of the virāṭ-puruṣa, the gigantic form SB 3.6.30
puruṣasya—of the puruṣa incarnation SB 3.11.42
puruṣasya—of the spirit SB 3.29.1-2
puruṣasya—of the Lord SB 4.15.3
puruṣasya—of a devotee SB 6.11.23
puruṣasya—of the conditioned soul SB 7.2.42
puruṣasya—of a living entity SB 7.6.2
puruṣasya—of all persons SB 8.5.48
puruṣasya—of the giant Personality of Godhead SB 8.20.23
puruṣasya—the Supreme Person SB 9.6.15-16
puruṣasya—of the living being SB 9.9.28
pūruṣasya—of spirit (man) SB 3.25.11
pūruṣasya—of the living entity SB 5.11.4
mahā-puruṣasya—of the Supreme Person SB 5.17.16, SB 5.26.38
tat-varṣa-puruṣasya—of the ruler of that land SB 5.18.24
yajña-puruṣasya—who is worshiped by Vedic ritualistic ceremonies SB 5.14.30
ādi-puruṣasya—the original person SB 5.1.23
ādi-puruṣasya—of the original Personality of Godhead SB 7.10.47