Meaning of the Sanskrit Word: puri
purī—Mādhavendra Purī Madhya 4.34, Madhya 4.47, Madhya 4.53, Madhya 4.111, Madhya 4.122, Madhya 4.123, Madhya 4.147, Madhya 4.149, Madhya 4.157, Madhya 4.168 (and more...)
purī—Paramānanda Purī Madhya 9.167, Madhya 11.33, Madhya 11.204, Madhya 12.109, Madhya 12.208, Madhya 14.92, Madhya 25.227, Antya 14.90, Antya 14.113
purī—city SB 3.22.29-30, SB 4.25.34, Adi 7.155
purī—the city SB 4.28.24, Madhya 19.102
purī—the great township SB 9.6.21
purī—the town Adi 4.216
purī—O Mādhavendra Purī Madhya 4.25
purī—Mādhavendra Purī Gosvāmī Madhya 4.87
purī—My dear Mādhavendra Purī Madhya 4.106
purī—Purī Gosāñi Madhya 4.138
purī—Jagannātha Purī Madhya 4.143
purī—Śrī Raṅga Purī Madhya 9.294
purī—Īśvara Purī Madhya 11.81
purī—the place Madhya 19.106
purī—Purī Antya 4.108-110
purī—to Paramānanda Purī Antya 16.105
purī-gosāñi—Mādhavendra Purī Madhya 4.75, Madhya 4.83, Madhya 4.91, Madhya 4.103, Madhya 4.105, Madhya 4.119, Madhya 4.135, Madhya 17.177, Antya 8.19
rāmacandra-purī—Rāmacandra Purī Antya 8.18, Antya 8.20, Antya 8.31, Antya 8.38, Antya 8.42, Antya 8.62, Antya 8.70, Antya 8.72, Antya 8.96
purī-gosāñi—Paramānanda Purī Madhya 9.170, Madhya 10.128, Madhya 12.156, Madhya 15.184-185, Madhya 16.127-129, Antya 2.129, Antya 2.134
purī-gosāñira—of Mādhavendra Purī Madhya 4.108, Madhya 4.175, Madhya 4.210, Madhya 17.185, Antya 8.37
śrī-raṅga-purī—Śrī Raṅga Purī Madhya 9.285, Madhya 9.295, Madhya 9.300, Madhya 9.302
paramānanda-purī—of the name Paramānanda Purī Adi 10.124-126, Madhya 1.111, Madhya 1.129, Madhya 1.253
paramānanda-purī—Paramānanda Purī Madhya 9.167, Madhya 10.91, Antya 8.8, Antya 8.71
īśvara-purī—Īśvara Purī Adi 3.95, Antya 8.28, Antya 8.31
madhu-purī—Mathurā SB 7.14.30-33, Madhya 19.102, Madhya 19.106
mādhava-purī—Mādhavendra Purī Madhya 4.44, Madhya 4.133, Madhya 4.154
śrī-mādhava-purī—Śrīla Mādhavendra Purī Madhya 4.21, Madhya 4.136
mādhava-purī—Śrī Mādhavendra Purī Madhya 4.59, Madhya 4.145
paramānanda purī—of the name Paramānanda Purī Adi 9.13-15, Adi 9.16
paramānanda purī—Paramānanda Purī Madhya 9.174, Madhya 13.30
purī-dāsa—Purī dāsa Antya 12.46-47, Antya 12.49
purī-gosāñira—of Paramānanda Purī Madhya 9.168, Madhya 15.194
brahmānanda purī—of the name Brahmānanda Purī Adi 9.13-15
campā-purī—the township known as Campāpurī SB 9.8.1
śrī mādhava-purī—unto Mādhavendra Purī Adi 9.10
śrī-īśvara purī—of the name Śrī Īśvara Purī Adi 13.54-55
śrī-īśvara-purī—by the name Śrī Īśvara Purī Adi 9.11
śrī-mādhava purī—Śrī Mādhavendra Purī Adi 13.54-55
śrī-mādhavendra-purī—Śrī Mādhavendra Purī Madhya 17.166
śrī-purī—Śrī Mādhavendra Purī Madhya 4.142
śrī-raṅga-purī—of the name Śrī Raṅga-purī Madhya 1.113
śrī-vaikuṇṭha-purī—a spiritual Vaikuṇṭha planet. Madhya 3.156
īśvara-purī—Īśvara Purī, His spiritual master Madhya 4.18
kahe purī—Rāmacandra Purī began to speak Antya 8.12
keśava-purī—of the name Keśava Purī Adi 9.13-15
kāśī-purī—to Benares. Adi 16.18
madhu-purī—the transcendental city known as Mathurā NoI 9
mādhava-purī—of the name Mādhavendra Purī Madhya 4.129
mādhavendra-purī—Mādhavendra Purī Madhya 16.271
nīlācala-purī—to Jagannātha Purī. Madhya 10.98
paramānanda purī-saṅge—with Paramānanda Purī Antya 7.64
paramānanda-purī-sthāne—at the place of Paramānanda Purī Antya 2.128
purī dekhi—by seeing Mādhavendra Purī Madhya 4.156
purī gosāñi—Paramānanda Purī Madhya 9.168
purī gosāñi—Rāmacandra Purī Antya 8.70
purī kahe—Mādhavendra Purī inquired from the boy Madhya 4.27
purī kahe—Mādhavendra Purī said Madhya 4.166
purī kahe—Paramānanda Purī replied Madhya 10.98
purī kṛṣṇānanda—of the name Kṛṣṇānanda Purī Adi 9.13-15
purī kāmakoṣṭhī—to Kāmakoṣṭhī-purī. Madhya 9.177
purī sukhānanda—of the name Sukhānanda Purī Adi 9.13-15
purī-bhāratīra saṅge—with Paramānanda Purī and Brahmānanda Bhāratī Antya 11.87
purī-dvaye—in two purīs, namely Mathurā Purī and Dvārakā Purī Madhya 19.193
purī-dvaye—in Dvārakā and Mathurā Madhya 20.398
purī-dāsa—Purīdāsa Antya 16.65
purī-gosāñi—Īśvara Purī Madhya 10.136
purī-gosāñi—Paramānanda Gosāñi Antya 2.137
purī-gosāñi—Rāmacandra Purī Antya 8.8
purī-gosāñi kahe—Purī Gosāñi said Antya 14.115
purī-gosāñi-saṅge—with Purī Gosvāmī Madhya 1.149
purī-gosāñira—Mādhavendra Purī Madhya 4.152
purī-gosāñira—of Purī Gosāñi, Mādhavendra Purī Madhya 4.153
purī-gosāñira—of Īśvara Purī Madhya 10.132
purī-sama—like Mādhavendra Purī Madhya 4.171
raghunātha purī—of the name Raghunātha Purī. Adi 11.42
rāmacandra-purī-bhaye—due to fear of Rāmacandra Purī Madhya 1.266
rāmacandra-purī-bhaye—because of the restriction of Rāmacandra Purī Antya 10.156
rāmacandra-purī-bhayāt—due to fear of Rāmacandra Purī Antya 8.1
rāmacandra-purī-gosāñi—a sannyāsī named Rāmacandra Purī Antya 8.7
saba purī—all of Guṇḍicā Purī Madhya 12.133
sara-purī—a kind of purī made with cream. Madhya 14.29
sara-pūrī—a sweet made from milk Antya 18.106
viṣṇu-purī—of the name Viṣṇu Purī Adi 9.13-15
yāi yadu-purī—I return to Dvārakā-dhāma, known as Yadu-purī Madhya 13.154