Meaning of the Sanskrit Word: paramananda
paramānanda—most joyful Adi 8.2
paramānanda—of the name Paramānanda Adi 13.57-58
paramānanda—Paramānanda Purī Madhya 25.63
paramānanda-purī—of the name Paramānanda Purī Adi 10.124-126, Madhya 1.111, Madhya 1.129, Madhya 1.253
paramānanda-purī—Paramānanda Purī Madhya 9.167, Madhya 10.91, Antya 8.8, Antya 8.71
paramānanda purī—of the name Paramānanda Purī Adi 9.13-15, Adi 9.16
paramānanda purī—Paramānanda Purī Madhya 9.174, Madhya 13.30
paramānanda-dāsa—Paramānanda dāsa Antya 12.45, Antya 12.49
avadhūta paramānanda—of the name Avadhūta Paramānanda. Adi 11.49
kīrtanīyā-paramānanda—Paramānanda, who used to perform kīrtana Madhya 25.179
paramānanda gupta—of the name Paramānanda Gupta Adi 11.45
paramānanda kīrtanīyā—Paramānanda Kīrtanīyā Madhya 25.4
paramānanda mahāpātra—of the name Paramānanda Mahāpātra Adi 10.135-136
paramānanda mahāpātra—Paramānanda Mahāpātra Madhya 10.46
paramānanda purī-saṅge—with Paramānanda Purī Antya 7.64
paramānanda purīra—of Paramānanda Purī Madhya 10.128
paramānanda upādhyāya—of the name Paramānanda Upādhyāya Adi 11.44
paramānanda-purī-sthāne—at the place of Paramānanda Purī Antya 2.128
paramānanda-purīre—Paramānanda Purī Antya 8.7