Meaning of the Sanskrit Word: pana
pāñā—getting Adi 10.139, Adi 17.61, Adi 17.93, Adi 17.129, Adi 17.182, Adi 17.191, Madhya 1.122, Madhya 2.95, Madhya 4.121, Madhya 4.180 (and more...)
pāñā—receiving Adi 7.77, Adi 7.110, Adi 8.73, Adi 8.77, Adi 10.157, Adi 14.68, Madhya 15.199
pāna—drinking SB 5.24.13, Madhya 2.19, Madhya 8.180, Madhya 8.259, Madhya 12.102, Madhya 13.110, Antya 16.136
pāṅa—I get Madhya 9.101, Madhya 10.162, Madhya 11.166, Antya 4.40
pāñā—obtaining Adi 2.69, Madhya 1.120, Madhya 21.140
pāñā—achieving. Adi 3.17, Adi 13.104, Adi 13.106
pāñā—taking advantage of. Adi 13.88, Adi 13.100, Antya 3.145
pāñā—getting. Adi 17.61, Madhya 9.341, Madhya 11.142
pānā—sweet rice Antya 10.109, Antya 10.118
pāṅa—I can get Antya 6.128
pāñā—having reached Adi 5.124
pāñā—having gotten Adi 13.79
pāñā—taking advantage Adi 13.103
pāñā—having obtained Adi 13.119
pāñā—getting a chance Madhya 5.58
pāñā—receiving. Madhya 6.251
pāñā—finding Madhya 8.115
pāñā—getting an opportunity Madhya 25.194
pāñā—taking Antya 7.146
pāñā—hearing Antya 14.60
pāna—drink SB 1.16.22
pāna—by drinking SB 4.9.11
pāna—to drinking SB 5.14.6
pāna—drinks Adi 4.149
pāna—drinking. Madhya 4.88
pāna—get Madhya 18.223
pāna—to drink Antya 5.76
pāna—betel Antya 7.71
pāna—drink or betel Antya 16.130
pāna—gets Antya 20.70
pānā—fruit juice Madhya 14.26
pānā—cream Antya 10.119
pānā—sweet drinks Antya 10.125-126
nā pāñā—not getting Madhya 25.203, Antya 6.19, Antya 6.247, Antya 16.149, Antya 17.13, Antya 20.53
piṭhā-pānā—cakes and sweet rice Madhya 11.209, Madhya 12.167, Madhya 12.187, Madhya 15.89, Madhya 15.221, Antya 12.126
bhaya pāñā—being afraid Madhya 11.13, Madhya 17.169, Madhya 17.171, Madhya 18.179
pāna kari—drinking Madhya 4.33, Madhya 15.75, Antya 6.175
anna-pāna—food and drink Madhya 3.158, Antya 13.48
jagadānande pāñā—getting Jagadānanda Antya 12.97, Antya 12.98
kṛṣṇa pāṅa—I can get Kṛṣṇa Antya 15.24, Antya 17.53
pāna kare—drinks Antya 16.137, Antya 16.145
anna-piṭhā-pānā—rice, cakes and sweet rice Madhya 12.154-155
anna-pāna—by the food and drink SB 3.31.5
anna-pāna—solid and liquid food. Madhya 11.111
anta nāhi pāna—does not reach the end. Adi 5.121
ati-pāna—from drinking so much SB 5.9.18
śaṅkha-cakra-gadā-rājīva-pāṇa-yaḥ—holding conchshell, disc, club and lotus flower in Their hands SB 10.13.47-48
caitanya pāṅa—I may get the shelter of Śrī Caitanya Mahāprabhu Antya 6.133
cetana pāñā—coming to consciousness Madhya 17.221
cetana pāñā—getting His senses back Madhya 18.73
chidra pāñā—finding some fault Madhya 25.188
chuṭā pāna—the betel Antya 13.124
chuṭā-pāna-viḍā—unspiced betel Antya 13.123
cūḍā pāñā—getting the helmet Madhya 4.15
cāri-cāri paṇa—four paṇas each (one paṇa equals twenty gaṇḍās) Madhya 15.72
cāri-paṇa—four times eighty small conchshells Antya 8.41
daśa paṇa—ten paṇa Antya 1.19
daṇḍa pāñā—receiving the punishment Adi 12.41
darśana nā pāñā—not being able to see Antya 9.11
darśana nā pāñā—being unable to see Antya 14.24
dui-paṇa kauḍi—two paṇas of kauḍis (160 small conchshells) Antya 8.87
duḥkha pāñā—feeling very unhappy Madhya 25.12
duḥkha pāñā—becoming unhappy Antya 5.116
dvāra nāhi pāñā—not finding the door Antya 19.64
e amṛta kara pāna—all of you must drink this nectar Madhya 25.279
jala-pāna—drinking of water Adi 17.70
jala-pāna—drinking water. Madhya 17.30
kabhu dugdha-pāna—sometimes drinking milk Antya 6.187
kaila pāna—drank Madhya 17.88
kailā pāna—drank. Antya 20.88
kara pāna—do relish Antya 5.89
kara tumi pāna—drink it Madhya 4.25
kara āsi pāna—come drink Antya 16.126
kare pāna—they drink Adi 6.105-106
kare pāna—drinks. Antya 16.144
kare pāna—drink. Antya 16.146
kare pāna—drinks Antya 17.48
kauḍi aṣṭa-paṇa—640 kauḍis Antya 6.270
kauḍi cāri paṇa—four times eighty small conchshells Antya 8.40
kauḍi cāri-paṇa—four paṇas of conchshells Antya 10.156
kauḍi dui-paṇa—two paṇas of kauḍis. Antya 8.88
kauḍi dui-paṇa—two panas of conchshells (160 conchshells). Antya 10.154-155
kṣaṇeke karite pāna—drinking only for a moment Antya 19.48
kāhāṅ pāṅa—where shall I get Antya 12.5
lajjā pāñā—being ashamed Madhya 15.159
madhu-pāna—drinking of the honey Adi 17.238
mahā-sukha pāna—gets great happiness Madhya 17.64
mantra pāñā—getting the hymn Antya 16.71
mūrcchā pāñā—becoming unconscious Antya 15.57
nija-pāna—own drinking Antya 16.125
nā pāñā—not having gotten Antya 6.69
patra pāñā—getting the leaves Madhya 9.213
patrī pāñā—receiving the note Madhya 20.4
pīṭhā-pānā—cakes and condensed milk Madhya 6.44
pīṭhā-pānā—many kinds of cakes and condensed-milk preparations Madhya 6.46
pīṭhā-pānā ādi—such as cakes and condensed milk Madhya 9.351
piṭhā-pānā la-iba—I will ask for cakes and sweet rice as a fine. Madhya 12.132
prabhu-ājñā pāñā—getting the order of Śrī Caitanya Mahāprabhu Antya 1.125
prabhura śeṣa pāñā—after getting the remnants left by Lord Nityānanda prabhu Antya 6.99
prasāda pāñā—getting this honor of the garland Madhya 6.36
prasāda pāñā—after taking the remnants of food Antya 4.121
prasāda pāñā—after taking His meals Antya 10.83-84
prasāda pāna—prasāda He gets Antya 1.59
puṅthi pāñā—getting that scripture Madhya 9.238
pāda-prahāra pāñā—being kicked Antya 12.25
pāñā cetana—becoming conscious Antya 19.102
pāñā nimantraṇa—getting an invitation. Adi 5.162
pāñā santoṣa—getting satisfaction Antya 5.134
pāñā ājñā—getting this order Madhya 25.201
pāna kaila—drank Madhya 12.123
pāna kaila—drank. Madhya 12.126
pāna kare—drink. Antya 18.86
pāna kariyā—after drinking Adi 17.117
pāna-pātram—the drinking pot SB 1.11.26
pānā-nṛsiṁhe—to the Lord named Pānā-nṛsiṁha Madhya 9.66
saṅkoca pāñā—becoming a little hesitant Antya 1.176
sei gandha pāñā—getting that aroma Antya 19.88
siddha-deha pāñā—obtaining a spiritual body Antya 1.32
stana pāna—sucking the nipple Adi 14.35
sthāna nā pāñā—not having gotten a place Antya 6.68
sukha pāñā—feeling this transcendental happiness Madhya 5.15
sukha pāñā—getting such transcendental happiness Madhya 9.35
sukha pāna—obtains happiness Antya 20.54
sva-mādhurya pāna—drinking the sweetness of Himself Adi 6.110
tomāre nā pāñā—not getting You Madhya 18.149
tāhā pāñā—getting that Madhya 12.34
upadeśa pāñā—getting this instruction Antya 3.260
upavana pāñā—having come to a nice nearby garden Madhya 13.202
vastra pāñā—getting that cloth Madhya 12.38
viṣa-uda-pāna-vat—like wells with poisonous water SB 5.14.12
vyathā pāñā—being offended Madhya 14.199
vāsā nā pāñā—not getting residential quarters. Antya 12.19
vāsā nā pāñā—not getting His residential quarters. Antya 12.22
ācāryera ājñā pāñā—taking the order of Advaita Ācārya Adi 13.111
ājñā pāñā—receiving this order Adi 16.17
ājñā pāñā—getting permission. Antya 13.116
ānanda pāñā—getting great pleasure Madhya 18.61