Meaning of the Sanskrit Word: nidra
nidrā—sleep SB 3.11.32, SB 5.10.10, SB 7.15.43-44, Adi 17.209, Madhya 4.34
nidrā—sleeping Bg 18.39, Adi 10.102
nidrā—by sleep SB 6.18.61
alabdha-nidrā-kṣaṇaḥ—who does not get an opportunity to sleep SB 5.14.21
mora nidrā haile—when I fell asleep Antya 10.93
nidrā gelā—went to sleep Antya 18.108
nidrā haila prabhura—Śrī Caitanya Mahāprabhu slept Antya 10.91
nidrā yāya—goes to sleep Antya 19.72
nidrā-ajagara—by the python of deep sleep SB 5.14.20
nidrā-apāye—at the end of sound sleep SB 9.16.8
nidrā-bhaṅga—breaking of sleep. Antya 10.91
nidrā-lava—a fraction of sleep Madhya 2.7
nidrā-nirvṛtiḥ—whose resting place SB 5.26.17
prabhu nidrā gele—when Śrī Caitanya Mahāprabhu is asleep Antya 12.147
sañjāta-nidrā—had become sleepy SB 10.7.5
vīta-nidrā—without sleep Madhya 23.65
yoga-nidrā-avasāna—after the end of that transcendental sleep SB 3.9.21
āhāra-nidrā—eating and sleeping Antya 6.310