Meaning of the Sanskrit Word: nari
nārī—woman SB 3.30.28, SB 4.23.33, SB 10.13.37, Adi 5.140, Antya 3.232
nārī—the woman SB 4.25.32, Antya 3.244, Antya 3.247, Antya 3.250
nārī—women Madhya 2.67, Antya 15.75, Antya 17.34, Antya 17.38
nāri—I am unable Adi 4.134, Madhya 9.34, Madhya 9.363, Madhya 21.98
nārī—a woman SB 6.12.10, SB 9.14.29, Madhya 1.211
nāri—I am not able. Adi 4.144, Adi 4.263, Madhya 19.43
nārī—ladies Adi 13.104, Adi 14.22
nāri—am not able. Adi 16.33, Antya 19.28
nārī—of a woman Antya 15.72
nārī—of the women Antya 17.46
nāri—unable to take Adi 7.78
nāri—I do not Adi 12.55
nāri—being unable Madhya 2.21
nāri—we are not able Madhya 4.49
nāri—I cannot Antya 4.174
nārī-gaṇa—all the ladies Adi 13.24, Adi 13.96, Adi 14.46
nārī-gaṇa—women Adi 13.105, Madhya 2.68, Antya 20.51
sei nārī—that woman Antya 3.243, Antya 14.27, Antya 20.55
divya-rūpā nārī—celestially beautiful woman Antya 1.41
e-ta nārī—these women Antya 16.147
ihāṅ rahite nāri—I cannot stay here Antya 9.60
jagat-nārī—of all women of the universe Madhya 17.214
jagat-nārī—all the women of the world Antya 19.96
jagat-nārī—of the women of the whole world Antya 19.98
kon nārī—what woman Antya 3.112
kāṣṭha-nārī—a woman made of wood Madhya 11.10
nara-nārī—men and women Adi 4.147
nārī-caya—all the women Antya 15.73
nārī-gaṇa—ladies Adi 13.110
nārī-gaṇa—to women Madhya 23.75
nārī-gaṇa-mana—the minds of all women. Antya 15.21
nārī-gaṇe—the women. Madhya 21.143
nārī-gaṇe—women Antya 15.22
nārī-gaṇera—of all women Madhya 8.145
nārī-gaṇera—of the women Antya 19.92
nārī-kavacaḥ—having a shield of women SB 9.9.40
nārī-mana—the minds of the gopīs Madhya 21.129
nārī-mana—the minds of women Antya 17.35
nārī-mane—in the minds of women Antya 19.40
nārī-vadhe—for killing women Antya 15.73
nārī-vadhe—in killing one woman Antya 19.51
nāri cālāite—cannot move. Antya 10.87
nāri kāḍhibāre—I cannot withdraw Madhya 13.140
nāri nirdhārite—I cannot decide conclusively. Madhya 18.202
nāri nirdhārite—I can not ascertain. Antya 4.140
nāri-mana—the minds of women. Antya 15.76
para-nārī—others' wives Madhya 2.19
rahite nāri—we cannot stay Madhya 12.18
sahite nāri—we cannot tolerate Antya 16.149
sammāna karite nāri—I cannot receive them properly Madhya 15.197
sarva nārī—all the ladies Adi 13.25
vraja-nārī—the damsels of Vraja Antya 15.71
vraja-nārī-gaṇera—of all the gopīs of Vṛndāvana Antya 15.23
yata nārī—all women Antya 15.19
yogyā nārī—fit women Antya 16.149