Meaning of the Sanskrit Word: namabhih
nāmabhiḥ—by names SB 1.5.14, SB 4.29.3, SB 5.19.26, SB 9.6.19
nāmabhiḥ—by different names SB 2.2.2, SB 6.3.13
nāmabhiḥ—by the names SB 4.1.62, SB 5.19.17-18
nāmabhīḥ—by imprinting the holy names of the Lord. SB 10.6.20
nāmabhiḥ—by His holy name, etc. SB 1.9.47
nāmabhiḥ—by nomenclatures SB 1.13.42
nāmabhiḥ—name SB-4.21.34
nāmabhiḥ—names SB 5.17.5
nāmabhiḥ—with the chanting of the holy names. Adi 13.19
guhya-nāmabhiḥ—with transcendental names. SB 8.17.24
ijya-nāmabhiḥ—by different names of demigods SB-4.21.41
pṛthak-nāmabhiḥ—with separate names SB 5.11.5
sahasra-nāmabhiḥ—with the one thousand names Madhya 9.32
sva-nāmabhiḥ—by His holy names. SB 6.8.29