Meaning of the Sanskrit Word: misra
miśra—Tapana Miśra Adi 16.14, Adi 16.17, Madhya 17.91, Madhya 17.96, Madhya 19.249, Madhya 20.75, Madhya 20.76, Madhya 20.78
miśra—Jagannātha Miśra Adi 13.107, Adi 13.108, Adi 13.120, Adi 14.83, Adi 14.91, Adi 15.11, Adi 15.23
miśra—Pradyumna Miśra Antya 5.12, Antya 5.32, Antya 5.33, Antya 5.34, Antya 5.67, Antya 5.68
miśra—mixed SB 3.15.43, SB 3.27.3, Madhya 17.142, Madhya 24.45, Madhya 24.115, Madhya 25.158
miśrā—mixed Madhya 6.157, Madhya 8.156
miśra—my dear Jagannātha Miśra Adi 14.85
miśra—Kāśī Miśra Antya 9.83
miśra—of Tapana Miśra Antya 13.102
miśrā—a mixture of the two Adi 4.63
kāśī-miśra—Kāśī Miśra Madhya 9.349, Madhya 10.32, Madhya 11.169, Madhya 12.154-155, Madhya 13.62, Madhya 14.115, Madhya 16.45, Madhya 16.254, Madhya 25.229, Antya 9.59 (and more...)
miśra kahe—Kāśī Miśra said Madhya 11.177, Antya 9.97, Antya 9.101, Antya 9.118
pradyumna-miśra—Pradyumna Miśra Madhya 10.43, Madhya 25.229, Antya 5.54, Antya 5.85
kāśī-miśra—of the name Kāśī Miśra Adi 10.131, Madhya 6.281, Madhya 11.119
pradyumna-miśra—of the name Pradyumna Miśra Adi 10.131, Antya 5.11, Antya 5.16
tapana-miśra—Tapana Miśra Madhya 19.247, Madhya 20.68, Antya 13.43
kāśī-miśra kahe—Kāśī Miśra said Madhya 10.23, Antya 9.67
miśra kahe—Jagannātha Miśra said Adi 14.9, Adi 14.79
miśra kahe—Jagannātha Miśra replied Adi 14.86, Adi 14.89
miśra kahe—Tapana Miśra said Madhya 17.99, Madhya 20.74
miśra kahe—Pradyumna Miśra said Antya 5.56, Antya 5.70
miśra tapana—Tapana Miśra Adi 10.152-154, Adi 16.10
aiśvarya-jñāna-miśrā—knowledge of Kṛṣṇa mixed with a reverential attitude Madhya 19.192
bhakti-miśra-kṛta-puṇye—because of pious activities mixed with devotional service Madhya 20.302
śrī-upendra-miśra-nāma—by the name of Upendra Miśra Adi 13.56
śrīnātha miśra—of the name Śrīnātha Miśra Adi 10.110
guṇārṇava miśra—of Guṇārṇava Miśra Adi 5.168
jagannātha miśra—Jagannātha Miśra Madhya 9.301
jagannātha miśra kahe—Jagannātha Miśra replied Adi 13.84
jagannātha miśra-vara—Jagannātha Miśra, who was the chief among the seven Adi 13.59
jagannātha-miśra—of the name Jagannātha Miśra Adi 13.72
jagannātha-miśra pāśa—at the house of Jagannātha Miśra Adi 13.108
jagannātha-miśra-ghare—in the house of Śrī Jagannātha Miśra Madhya 9.296
jñāna-miśrā bhakti—devotional service mixed with empiric knowledge Madhya 8.64
kṛṣṇa-miśra—of the name Kṛṣṇa Miśra Adi 12.18
kāśī-miśra—My dear Kāśī Miśra Antya 9.117
kāśī-miśra-ghare—to the house of Kāśī Miśra. Madhya 10.31
kāśī-miśra-gṛha—to the house of Kāśī Miśra Madhya 11.125
miśra bale—Jagannātha Miśra replied Adi 14.82
miśra bhagavān—of the name Miśra Bhagavān. Adi 10.110
miśra kahe—Jagannātha Miśra began to speak Adi 13.81
miśra kahe—Pradyumna Miśra replied Antya 5.31
miśra kahe—Miśra said Antya 9.85
miśra purandara—Miśra Purandara. Madhya 6.51
miśra purandara—Jagannātha Miśra Purandara Madhya 6.54
miśra-ghare bhikṣā—prasāda at the house of Tapana Miśra Madhya 25.218
miśra-kāśī—Kāśī Miśra Madhya 15.20
miśra-mukhe—from the mouth of Tapana Miśra Madhya 25.218
miśra-nayana—of the name Nayana Miśra Adi 12.81
miśra-purandarera—to Purandara Miśra, the father of Śrī Caitanya Mahāprabhu Madhya 16.221
miśra-putra—the son of Tapana Miśra Madhya 17.90
miśra-tapana—as well as Tapana Miśra Adi 7.49
miśra-tapana—Tapana Miśra Madhya 25.217
miśra-vāsā āilā—came to Kāśī Miśra's house Madhya 25.235
miśra-āvāse—in the house of Kāśī Miśra Antya 14.73
pradyumna miśra-ādi-milana—meeting with Pradyumna Miśra and others Madhya 1.129
pradyumna-miśra—the devotee named Pradyumna Miśra Antya 5.4
pradyumna-miśra-vivaraṇa—the descriptive narration of Pradyumna Miśra Antya 5.159
raghu-miśra—of the name Raghu Miśra Adi 12.86
sapta miśra—seven Miśras Adi 13.57-58
subuddhi miśra—of the name Subuddhi Miśra Adi 10.111
tapana miśra—of the name Tapana Miśra Adi 7.153
tapana miśra—Tapana Miśra Madhya 25.179
tapana-miśra—a brāhmaṇa named Tapana Miśra Madhya 17.83
tapana-miśra-putra—the son of Tapana Miśra Antya 13.89