Meaning of the Sanskrit Word: ksama
kṣamā—forgiveness Bg 10.4-5, Bg 16.1-3, SB 3.31.33, SB 4.7.16, SB 7.11.22
kṣama—please excuse Adi 5.160, Madhya 9.58, Madhya 10.123, Antya 7.130
kṣama—please pardon Adi 2.33
kṣama—excuse Adi 7.148
kṣama—kindly excuse Madhya 15.280
kṣama—forgiveness Madhya 22.88-90
kṣamā—patience. Bg 10.34
kṣāma—skinny SB 4.17.9
kṣāma—weak, without necessary strength SB 10.10.16
kṣamā kara—please pardon Madhya 15.256
kṣamā kare—excuses Antya 3.213
kṣamā kari—excusing Adi 17.127
kṣamā kari—forgiving Adi 17.184
kṣamā karite—to be excused Madhya 12.129
kṣamā-śīlaḥ—forgiving Madhya 23.73
vrata-kṣāmā—lean and thin on account of austerities SB 4.28.44