Meaning of the Sanskrit Word: kesava
keśava—O Kṛṣṇa Bg 2.54, Bg 10.14, Bg 13.1-2
keśava—Keśava Madhya 20.195, Madhya 20.198
keśava—O killer of the demon Keśī (Kṛṣṇa). Bg 1.30
keśava—O Kṛṣṇa. Bg 3.1
keśava—Lord Kṛṣṇa Bg 18.76
keśava—of the Supreme Personality of Godhead SB 4.14.42
keśava—of the name Keśava Chatrī Madhya 1.174
keśava—killer of the Keśī demon. Madhya 7.96
keśava—O killer of Keśī Madhya 9.13
keśava—the Deity named Keśava Madhya 17.156
keśava bhāratī—of the name Keśava Bhāratī Adi 9.13-15, Adi 12.14, Adi 13.54-55, Adi 17.268
śrī-keśava—Lord Keśava Madhya 20.227
keśava dekhiyā—after seeing the Deity of Lord Keśava Madhya 9.235
keśava-bhede—according to the different opinion about Lord Keśava Madhya 20.238
keśava-bhāratī—of the name Keśava Bhāratī Madhya 6.71
keśava-bhāratī-śiṣya—disciple of Keśava Bhāratī Madhya 17.116
keśava-bhāratīra śiṣya—You are a disciple of Keśava Bhāratī Adi 7.66
keśava-chatrīre—from the person named Keśava Chatrī Madhya 1.171
keśava-priyam—the beloved devotee of Keśava SB 7.1.42
keśava-purī—of the name Keśava Purī Adi 9.13-15
keśava-sevaka—the priest in the service of Lord Keśava Madhya 17.160
keśava-toṣaṇam—by which Keśava, the Supreme Personality of Godhead, is satisfied. SB 8.16.24
keśava-ādi—beginning with Lord Keśava Madhya 20.194
ādi-keśava-mandire—to the temple of Ādi-keśava. Madhya 9.234