Meaning of the Sanskrit Word: kamsa
kaṁsa—the King of Mathurā and maternal uncle of Kṛṣṇa SB 2.7.34-35
kaṁsā—Kaṁsā SB 9.24.25
kaṁsa-anuśiṣṭaḥ—sent by Kaṁsa SB 10.12.14
kaṁsa-ariḥ—Lord Kṛṣṇa, the enemy of Kaṁsa Adi 4.219
kaṁsa-arāteḥ—of Lord Kṛṣṇa, the enemy of Kaṁsa Adi 4.202
kaṁsa-bhṛtyaḥ—a servant of Kaṁsa SB 10.7.20
kaṁsa-harasya—of Kṛṣṇa, the enemy of Kaṁsa Adi 4.260
kaṁsa-jam—because of Kaṁsa SB 10.2.6
kaṁsa-pakṣa—the party of Kaṁsa Madhya 13.156
kaṁsa-saṁvignāḥ—being afraid of Kaṁsa SB 10.2.7
kaṁsa-sakham—who was the friend and associate of Kaṁsa SB 10.11.51
kaṁsa-ādyāḥ—Kaṁsa and others SB 10.12.29
kaṁsa-āriḥ—the enemy of Kaṁsa Madhya 8.106