Meaning of the Sanskrit Word: gopala
gopāla—Lord Gopāla Madhya 4.89, Madhya 4.187, Madhya 4.189, Madhya 5.101, Madhya 5.109, Madhya 5.112, Madhya 5.116, Madhya 5.123, Madhya 16.32
gopāla—the Deity Gopāla Madhya 17.168, Madhya 18.24, Madhya 18.39, Madhya 18.41, Madhya 18.43, Madhya 18.47, Madhya 18.54
gopāla—the Gopāla Deity Madhya 5.77-78, Madhya 5.123, Madhya 5.128, Madhya 18.35
gopāla—of the name Gopāla Adi 11.50, Adi 12.26, Adi 17.122
gopāla—Gopāla Madhya 4.76, Madhya 25.64, Antya 2.92
gopāla—the Deity of Gopāla Madhya 4.106, Madhya 4.158, Madhya 4.162
gopāla—of Gopāla Madhya 1.96, Madhya 4.79
gopāla—the Lord Gopāla Madhya 4.85, Madhya 5.97
gopāla—of the Deity of Gopāla Madhya 4.98, Madhya 5.5
gopāla—Lord Gopāla at Vṛndāvana Madhya 4.150, Madhya 4.164
gopāla—cowherd boy Adi 11.32
gopāla—the son of Advaita Prabhu Adi 12.22
gopāla—My dear Gopāla Adi 12.25
gopāla—the Deity of Lord Gopāla Madhya 4.94
gopāla—the Deity of Śrī Gopāla Madhya 4.96
gopāla—Gopāla. Madhya 4.176
gopāla—of the Gopāla Deity Madhya 4.210
gopāla—my Lord Gopāla Madhya 5.47
gopāla—of Lord Gopāla Madhya 5.110
gopāla—Gopāla's name Madhya 7.81
gopāla—the Deity of Gopāla Rāya Madhya 18.31
gopāla—Gopāla Bhaṭṭa Gosvāmī Antya 11.9
sākṣi-gopāla—the witness Gopāla Madhya 5.5, Madhya 5.8, Madhya 5.119, Madhya 5.133
śrī-madana-gopāla—Lord Madana Gopāla Adi 5.211, Adi 5.212
gopāla-campū—Gopāla-campū Madhya 1.44, Antya 4.230
bāla-gopāla—Lord Kṛṣṇa as a child Adi 14.9
bāla-gopāla—the Deity Bāla-gopāla Madhya 15.59
bāla-gopāla-mantre—with the mantra of Bāla-gopāla, child Kṛṣṇa Antya 7.148
śrī gopāla-dāsa—of the name Śrī Gopāla dāsa Adi 10.113
śrī-gopāla—of the name Śrī Gopāla Adi 12.19
śrī-gopāla bhaṭṭa—of the name Śrī Gopāla Bhaṭṭa Adi 10.105
śrī-gopāla daraśana—visiting Lord Gopāla Madhya 18.53
śrī-gopāla dekhi—by visiting the temple of Gopāla Madhya 5.14
śrī-gopāla nāma—the name Śrī Gopāla Madhya 4.41
śrī-gopāla-dāsa—Śrī Gopāla dāsa Madhya 18.51
śrī-gopāla-nāma—named Śrī Gopāla Madhya 12.143
śrī-madana-gopāla—the Madana-mohana Deity of Vṛndāvana Antya 20.99
śrīman-madana-gopāla—of the Deity named Śrīman Madana-gopāla Madhya 25.282
dekhite gopāla—to see the Gopāla Deity. Antya 13.39
gaura-gopāla mantra—the Gaura-gopāla mantra Antya 2.31
gopāla cakravartī—Gopāla Cakravartī Antya 3.190
gopāla cāpāla—of the name Gopāla Cāpāla Adi 17.37-38
gopāla daraśana—seeing Lord Gopāla Madhya 16.100
gopāla lañā—taking Gopāla Madhya 18.29
gopāla saṅge—with Gopāla Madhya 18.40
gopāla stavana—prayers to Gopāla. Madhya 5.6
gopāla sthāpana—the installation of Gopāla Madhya 25.246
gopāla ācārya—of the name Gopāla Ācārya Adi 10.114
gopāla-bhaṭṭa—Gopāla Bhaṭṭa Gosvāmī Adi 1.36
gopāla-bhaṭṭa—Śrī Gopāla Bhaṭṭa Gosvāmī Adi 9.4
gopāla-bhaṭṭa—Gopāla Bhaṭṭa Madhya 18.49
gopāla-bhaṭṭa—of the name Gopāla Bhaṭṭa Antya 1.3-4
gopāla-bhaṭṭācārya—Gopāla Bhaṭṭācārya Antya 2.89
gopāla-bālaka—cowherd boy Madhya 4.24
gopāla-caraṇa—of the lotus feet of Śrī Gopālajī. Madhya 5.46
gopāla-caraṇa—the lotus feet of Lord Gopāla. Madhya 5.160
gopāla-caraṇe—at the lotus feet of Gopāla Madhya 5.122
gopāla-carita—the narration of Gopāla Madhya 5.134
gopāla-cāpāla—of the name Gopāla Cāpāla Adi 17.45
gopāla-daraśana—seeing Lord Gopāla Madhya 18.36
gopāla-darśane—to see the Gopāla Deity Madhya 5.125
gopāla-deva—Lord Gopāladeva, the Supreme Personality of Godhead Madhya 5.106
gopāla-kṛpāra—of the mercy of Gopāla Madhya 18.55
gopāla-rāyera—of Lord Gopāla Madhya 18.23
gopāla-saundarya—the beauty of the Gopāla Deity Madhya 5.15
gopāla-sevā—the service of the Gopāla Deity Madhya 5.124
gopāla-sthāpana—installation of the Deity of Gopāla Madhya 16.32
gopāla-sutāḥ—the cowherd boys SB 10.11.52
gopāla-sūnum—Kṛṣṇa, the son of a cowherd man SB 10.11.50
gopāla-vallabha-bhoga—the food offered early in the morning Antya 16.88
gopāla-viprere—and to the brāhmaṇa known as Gopāla Cāpala Madhya 1.153
gopāla-vṛttānta—the narration of Gopāla. Madhya 4.149
hasti-gopāla—of the name Hastigopāla Adi 12.87
kiśora-gopāla—of Kṛṣṇa as a young boy Antya 7.149
madana-gopāla—the Deity Madana-gopāla Adi 8.79
madana-gopāla—of Śrī Rādhā-Madana-mohana Madhya 1.32
madana-gopāla—the Deity named Madana-mohana Antya 4.222
madana-gopāla—of the Deity Madana-mohana Antya 20.155
nartaka gopāla—the dancer Gopāla Adi 11.53
nartaka gopāla—dancing Gopāla Madhya 9.246
puṣpa-gopāla—of the name Puṣpagopāla. Adi 12.85
saha gopāla-dārakaiḥ—with other boys of the same profession (cowherd boys) SB 10.11.38
sādi-puriyā gopāla—of the name Sādipuriyā Gopāla Adi 12.85
sākṣi-gopāla—by the name Sākṣi-gopāla Madhya 5.118
sākṣi-gopāla—Sākṣi-gopāla Madhya 25.247
sākṣi-gopāla dekhi—after seeing the Deity known as Sākṣi-gopāla Madhya 16.35
sākṣi-gopāla-vivaraṇa—the description of witness Gopāla Madhya 1.97
uṭhaha gopāla—stand up, Gopāla Madhya 12.148