Meaning of the Sanskrit Word: bhavah
bhavaḥ—Lord Śiva SB 2.6.13-16, SB 2.6.43-45, SB 3.12.8, SB 4.2.33, SB 4.5.1, SB 4.30.41, SB 5.1.11, SB 5.5.21-22, SB 5.17.15, SB 5.17.16 (and more...)
bhavaḥ—birth Bg 10.4-5, SB 3.4.16, SB 3.15.49, SB 10.2.39
bhāvaḥ—nature Bg 8.4, Bg 8.20, Bg 18.17, Bg 18.43
bhavaḥ—Śiva SB 2.7.43-45, SB 4.2.18, SB 4.7.8
bhāvaḥ—transcendental existence SB 2.9.32, Adi 1.52, Madhya 25.109
bhavaḥ—birth. SB 4.29.29, SB 7.1.34
bhāvaḥ—emotion Madhya 23.5, Madhya 23.7
bhavaḥ—the origin SB 3.26.23-24
bhavaḥ—Vīrabhadra SB 4.5.19
bhavaḥ—Śiva. SB 4.24.18
bhavaḥ—material existence. SB 4.29.62
bhavaḥ—Bhava SB 6.6.17-18
bhavaḥ—good fortune SB 8.6.19
bhavaḥ—Lord Śambhu (Lord Śiva) SB 8.12.3
bhavaḥ—known as Bhava SB 8.12.27
bhavaḥ—birth in this material world Madhya 24.125
bhāvaḥ—endurance Bg 2.16
bhāvaḥ—spirit SB 1.19.7
bhāvaḥ—spontaneous attraction SB 2.3.11
bhāvaḥ—existence SB 3.27.18
bhāvaḥ—pure love SB 3.28.34
bhāvaḥ—the appearance SB 3.29.7
bhāvaḥ—devotional emotion SB 4.13.1
bhāvaḥ—consciousness SB 4.29.70
bhāvaḥ—ecstasies SB 4.31.28
bhāvaḥ—having a conception of life SB 7.6.16
bhāvaḥ—being SB 7.9.20
bhāvaḥ—mentality SB 8.22.36
bhāvaḥ—postures SB 9.14.23
bhāvaḥ—devotional service SB 10.10.42
bhāvaḥ—subject matters Adi 17.308
bhāvaḥ—the completely spiritual activities Madhya 8.206
bhāvaḥ—emotion of affection Madhya 23.14-15
bhāvāḥ—states of being Bg 7.12
bhāvāḥ—natures Bg 10.4-5
bhāvāḥ—the situation SB 1.2.19
bhāvāḥ—remained so situated SB 2.5.32
bhāvāḥ—conceptions SB 4.22.36
bhāvāḥ—manifestations SB 6.1.41
bhāvāḥ—different conditions of the body SB 7.7.18
bhāvāḥ—with such a conception SB 10.3.15-17
ananya-bhāvāḥ—those who are exclusively devoted. Adi 3.89, Antya 3.92
abja-bhavaḥ—Lord Brahmā, who appeared on the lotus flower SB 8.21.1
anya-bhāvaḥ—any other type of consciousness Madhya 17.138
artha-bhāvaḥ—matters of self-interest. SB 9.6.52
bhakti-bhāvaḥ—situated in devotional service SB 4.9.5
bhavaḥ ca—as well as Lord Śiva SB 8.6.27
bhavaḥ ca—and Lord Śiva SB 10.2.25
duranta-bhāvāḥ—insuperable ecstasy SB 1.11.32
jāta-bhāvaḥ—struck with fondness SB 3.23.36-37
manaḥ-bhavaḥ—cupid SB 4.25.30
manyuḥ, manuḥ, mahinasaḥ, mahān, śivaḥ, ṛtadhvajaḥ, ugaretāḥ, bh—all names of Rudra. SB 3.12.12
mat-bhāvāḥ—born of Me Bg 10.6
mithunī-bhāvaḥ—sex enjoyment or the materialistic way of life SB 5.14.30
padma-bhavaḥ—Lord Brahmā, who appeared from the lotus flower SB 8.21.2-3
pakṣma-bhavaḥ—from the eyelashes SB 8.5.42
pariśuddha-bhāvaḥ—being completely purified SB 7.9.35
pratilabdha-bhāvaḥ—one who has awakened a sense of ecstatic love Madhya 24.157
punaḥ-bhavaḥ—takes birth repeatedly. SB 1.3.32
punaḥ-bhavaḥ—again and again SB 7.15.50-51
punaḥ-bhavaḥ—my meeting with you is just like another birth SB 10.5.24
pṛthak-bhāvaḥ—a separatist SB 3.29.9
pṛthak-bhāvaḥ—separatist SB 3.29.10
strī-bhāvaḥ—transformation into a female SB 5.17.15
sva-bhāvaḥ—intuition or nature SB 2.5.14
sva-bhāvaḥ—habit SB 2.10.41
sva-bhāvaḥ—the nature SB 7.2.49
sva-bhāvaḥ—material nature SB 8.7.25
sva-bhāvaḥ jīvaḥ—the living entities SB 2.10.12
sva-svāmya-bhāvaḥ—the condition of servanthood and mastership SB 5.10.11
vimūḍha-bhāvaḥ—bewilderment Bg 11.49
vyudasta-anya-bhāvaḥ—being freed from all other attractions Madhya 24.48
ādi-bhavaḥ—Lord Brahmā, the original living creature within this universe SB 7.3.22