Meaning of the Sanskrit Word: asya
asya—his Bg 2.59, Bg 2.65, Bg 2.67, Bg 3.34, SB 1.2.21, SB 1.7.43, SB 1.7.47, SB 1.9.16, SB 1.10.28, SB 1.14.28-29 (and more...)
asya—of him Bg 3.18, SB 1.3.37, SB 1.5.16, SB 1.8.33, SB 1.9.19, SB 2.1.28, SB 2.1.29, SB 2.1.33, SB 2.5.39, SB 2.6.5 (and more...)
asya—of this Bg 2.40, Bg 6.39, Bg 9.17, Bg 11.18, Bg 11.43, SB 3.5.28, SB 6.1.39, SB 7.9.42, SB 7.9.44, SB 7.10.43-44 (and more...)
asya—of the gigantic form SB 3.6.16, SB 3.6.17, SB 3.6.18, SB 3.6.21, SB 3.6.22, SB 3.6.23, SB 3.6.24, SB 3.6.25, SB 3.6.26, SB 3.6.27
asya—of the living entity Bg 13.22, SB 2.7.49, SB 3.27.4, SB 3.31.44, SB 4.29.65, SB 6.16.10
asya—of the Lord SB 2.9.18, SB 3.8.6, SB 3.28.28, SB 3.31.18, SB 6.17.33, Madhya 21.13
asya—of this material world SB 4.17.33, SB 5.17.21, SB 5.25.9, SB 6.4.44, SB 7.9.13, SB 8.7.23
asya—of this universe SB 3.19.17, SB 6.3.12, SB 6.12.11, SB 8.1.13, Madhya 21.11
asya—of Lord Śrī Kṛṣṇa Madhya 8.80, Madhya 8.232, Madhya 9.121, Antya 7.29
asya—of it Bg 2.17, Bg 9.3, SB 1.7.28
asya—this Bg 11.38, SB 4.24.18, SB 5.13.20
asya—of His SB 2.10.5, SB 2.10.6, Madhya 22.160
asya—of the serpent (Kāliya) Madhya 8.147, Madhya 9.114, Madhya 24.54
asya—of this (the universe) Madhya 8.266, Madhya 20.359, Madhya 25.148
asya—of Him (the Lord) SB 2.5.38, SB 7.11.8-12
asya—of the living being SB 2.8.7, SB 4.29.73
asya—of the creation SB 2.10.45, SB 3.26.9
asya—of the universal form SB 3.26.59, SB 3.26.60
asya—of the Supreme Personality of Godhead SB 3.29.39, SB 4.11.20
asya—of this world SB 3.29.44, SB 10.3.21
asya—of this man SB 3.31.35, SB 9.4.44
asya—of the world SB 3.32.7, SB 4.19.38
asya—of Dhruva Mahārāja SB 4.9.4, SB 4.12.40
asya—of the cosmic manifestation SB 4.22.9, SB 5.19.12
asya—of this person SB 5.5.9, SB 7.10.18
asya—of this one SB 7.2.40, Adi 3.36
asya—of that Madhya 2.52, Antya 1.148
asya—of the lust Bg 3.40
asya—of this tree Bg 15.3-4
asya—of the manifested universes SB 1.1.1
asya—of this earth SB 1.3.7
asya—of His (Lord Kṛṣṇa's) SB 1.16.6
asya—of such offenders SB 1.17.14
asya—for all these acts SB 1.18.48
asya—of the universal form of the Lord SB 2.5.42
asya—of Him. SB 3.2.20
asya—of the people in general SB 3.9.17
asya—its SB 3.10.14
asya—of him (Brahmā) SB 3.12.44
asya—of the Supreme Lord. SB 3.15.33
asya—of a living entity SB 3.15.34
asya—of the Personality of Godhead SB 3.19.29
asya—of Lord Brahmā SB 3.20.28
asya—about Him SB 3.25.2
asya—of the conditioned soul SB 3.26.7
asya—of the virāṭ-puruṣa SB 3.26.62
asya—of the advancing devotee. SB 3.31.39
asya—of the devotee SB 3.32.24
asya—of Dakṣa SB 4.4.29
asya—of the King SB 4.9.41
asya—of her son SB 4.10.3
asya—of Dhruva SB 4.10.24
asya—of this King SB 4.16.14
asya—of Pṛthu SB 4.19.29
asya—King Pṛthu SB 4.21.10
asya—of Caṇḍavega SB 4.27.14
asya—of Lord Ṛṣabhadeva SB 5.6.15
asya—(the taking away) of this Ajāmila SB 6.1.33
asya—of this (Ajāmila) SB 6.2.8
asya—to him (the dead boy) SB 6.15.2
asya—of a person SB 6.16.39
asya—for him SB 7.5.16
asya—unto Prahlāda SB 7.5.51
asya—of Kṛṣṇa SB 7.10.70
asya—of the person SB 7.12.10
asya—of this body SB 7.13.6
asya—of the human beings SB 7.13.25
asya—by Him SB 7.14.42
asya—of Lord Kṛṣṇa SB 7.15.67
asya—of Indra SB 8.11.20
asya—of this manifested cosmos or of anything material or visible SB 8.12.5
asya—of this Vāmanadeva SB 8.20.10
asya—of this brahmacārī Vāmana SB 8.21.13
asya—of him (Bali Mahārāja) SB 8.22.16
asya—of the possessor SB 8.22.26
asya—of Rambha SB 9.2.25
asya—of Marutta SB 9.2.27
asya—of Kṛśāśva SB 9.6.25
asya—upon him SB 9.6.26
asya—of Mahārāja Hariścandra SB 9.7.9
asya—of the body of my husband SB 9.9.28
asya—of the living entities who have accepted material bodies SB 9.13.10
asya—of Kṛti SB 9.13.26
asya—his son SB 9.17.9
asya—of this child SB 9.20.22
asya—of him (Bharata) SB 9.20.24-26
asya—of him (Tribhānu) SB 9.23.17
asya—of Him (the Supreme Personality of Godhead) SB 9.24.57
asya—of the entire cosmic manifestation SB 10.3.19
asya—of your son Kṛṣṇa SB 10.8.13
asya—one's Adi 1.59
asya—of the Lord, Śrī Caitanya Mahāprabhu Adi 7.1
asya—of your son Madhya 20.331
asya—for such a person Madhya 22.50
asya—of this (Rādhā-kuṇḍa) NoI 9
āsya—within the mouth SB 5.6.7
āsya—mouth SB 7.9.15
api asya—also this Bg 11.52
asya khalasya—of this envious demon SB 10.12.28
asya sataḥ—of this cosmic manifestation now visible SB 10.2.28
dharmasya asya—of the religious principles mentioned in śāstra SB 8.16.11
iha asya—of this material world SB 1.2.23
kṛṣṇaḥ asya bhī-bhayam—Kṛṣṇa, who is Himself the fearful element of all kinds of fear (when Kṛṣṇa is present, there is no fear) SB 10.13.13
rādhā-asya-nayana—the face and eyes of Śrīmatī Rādhārāṇī Madhya 14.179