Meaning of the Sanskrit Word: asvada
āsvāda—tasting Adi 4.32, Adi 4.133, Antya 16.90
āsvāda—taste. Adi 17.311, Madhya 23.44, Antya 20.102
āsvāda—of the tasting Adi 4.49
āsvāda—to taste Adi 4.145
āsvāda—taste Madhya 2.80
āsvāda—pleasing taste Antya 16.110
āsvāda—the taste Antya 16.111
grantha-artha-āsvāda—understanding of the whole contents of the book. Madhya 25.262
kathāra āsvāda—tasting of all the topics. Madhya 25.242
kṛṣṇa-saṅga-āsvāda—tasting the sweetness of the association of Lord Kṛṣṇa Madhya 9.154
kṛṣṇa-āsvāda—tasting the association of Lord Kṛṣṇa Madhya 20.141
prema-āsvāda—the tasting of love. Adi 4.126
rasa-āsvāda—tasting of transcendental mellows Madhya 23.99
ānanda-āsvāda—the taste of transcendental bliss Antya 15.58
āsvāda kara—taste Antya 16.114
āsvāda kariyā—tasting Antya 16.110
āsvāda-adhikye—from the increase of tasting by the devotees Madhya 19.234