Meaning of the Sanskrit Word: asi
āsi—coming Adi 2.72, Adi 4.10, Adi 4.11-12, Adi 5.131, Adi 7.36, Adi 12.82, Adi 13.100, Adi 13.106, Adi 13.108, Adi 13.120 (and more...)
asi—you are Bg 4.3, Bg 4.36, Bg 11.38, Bg 11.43, Bg 11.53, Bg 12.10, Bg 12.11, Bg 16.5, Bg 18.65, SB 1.17.22 (and more...)
āsi—coming there Adi 7.47, Adi 7.53, Adi 10.95, Adi 10.128, Adi 13.105, Adi 14.76, Adi 14.80, Adi 15.24, Adi 16.9, Adi 17.204 (and more...)
asi—are SB 1.7.22, SB 3.15.4, SB 4.24.68, SB 4.25.28, SB 6.14.54, SB 7.8.11, SB 9.14.36, Madhya 15.180, Antya 1.163
āsi—coming back Adi 16.107, Madhya 4.31, Madhya 7.140, Madhya 11.183, Madhya 11.198, Madhya 18.78, Antya 2.112
āsi—coming. Madhya 6.281, Madhya 10.89, Madhya 17.82, Madhya 19.244, Antya 2.10, Antya 9.64
āsi—returning Madhya 7.12, Madhya 7.69, Madhya 16.252, Antya 3.136, Antya 13.16, Antya 19.22
asi—are you SB 3.20.34, SB 4.28.52, SB 5.2.7
asi—sword SB 4.7.20, SB 6.1.34-36, SB 6.4.35-39, SB 6.8.12
asi—with swords SB 8.10.35, SB 9.15.30
asi—you have become SB 8.20.15, SB 8.23.6
āsi—going Madhya 20.46, Antya 1.59
asi—You can Bg 8.2
asi—have been done Bg 11.41-42
asi—become. SB 1.6.23
asi—appear to be SB 1.17.5
asi—you are considered SB 1.17.6
asi—You are. SB 5.3.11
asi—you were SB 7.2.33
asi—do You belong SB 8.9.3
asi—certainly You are so SB 8.9.5
asi—you shall be SB 8.23.10
asi—by swords SB 9.10.19
asi—swords SB 10.8.25
asi—You must be SB 10.11.15
āsi—come Adi 7.157
āsi—coming to me Adi 17.189
āsi—coming to Bengal Madhya 1.150
āsi—arriving Madhya 1.244
āsi—coming again Madhya 8.261
āsi—coming nearby Madhya 14.172
āsi—coming together Madhya 14.175
āsi—came. Madhya 15.27
āsi—immediately coming near Madhya 18.180
āsi—after coming there Madhya 18.181
āsi—may come Madhya 19.239
āsi—nearing Antya 3.124
āsi—after coming Antya 6.208
ghare āsi—returning home Madhya 15.260, Madhya 16.227, Madhya 16.242
ghare āsi—after returning home Madhya 1.182, Antya 16.54
ghare āsi—coming home Madhya 15.201, Antya 7.120
kva asi kva asi—where are You, where are You Adi 6.71, Adi 6.71
nitya āsi—coming daily Antya 9.82, Antya 19.7
āsi āsi—approaching Antya 15.71, Antya 15.71
āsi āsi—coming closer Antya 18.94, Antya 18.94
aṅganete āsi—coming to the courtyard Madhya 25.62
akrūre āsi—returning to Akrūra-tīrtha Madhya 18.74
antaka-asi—by the sword of death SB 4.9.10
asi-dharaḥ—carrying a sword in the hand SB 6.8.22
asi-hastām—with a trident in his hand SB 9.4.47
asi-patravanam—Asi-patravana SB 5.26.7
asi-patravanam—the hell known as Asi-patravana SB 5.26.15
avatīrṇaḥ asi—have now appeared SB 10.3.21
bhavitā asi—will You be Madhya 2.65
bhṛtya-vitrāsa-hā asi—You are naturally the destroyer of the fear of Your servants SB 10.3.28
bāhire āsi—coming outside Madhya 16.110
śacī āsi—mother Śacī, coming there Adi 14.74
śīghra āsi—coming back very soon Madhya 15.288
śīghra āsi—very hastily returning Madhya 19.12
śīghra āsi—coming quickly Antya 2.62
śīghra āsi—coming hastily Antya 12.150
cintyaḥ asi—You are remembered Bg 10.17
śrī-vaikuṇṭhe āsi—coming to Śrī Vaikuṇṭha Madhya 9.222
deśe āsi—after returning to their own country Madhya 5.35
dhanuḥ-asī—the carrier of the bow and the sword SB 10.6.22-23
dhanuḥ-śūla-iṣu-carma-asi—with bow, trident, arrows, shield and sword SB 10.4.10-11
dhṛta-vratā asi—you have undertaken sacred vows SB 3.24.3
draṣṭā asi—you shall see SB 3.9.31
dvārī āsi—the doorman, coming back Madhya 21.60
dṛṣṭavatī asi—have you seen SB 6.17.27
dṛṣṭavān asi—as you have seen Bg 11.52
gantā asi—you will go SB 4.9.25
gauḍe āsi—coming to Gauḍa Antya 1.37
ghare āsi—coming back home Madhya 2.55
hataḥ asi iti—now you are killed SB 8.11.30
isṭaḥ asi—you are very dear to Me Bg 18.64
jātaḥ asi—you were born SB 9.20.1
kara āsi pāna—come drink Antya 16.126
kasya asi—whose are you (whose disciple or son are you) SB 5.10.16
kasya asi—with whom are you related SB 9.20.11
kaṭaka āsi—when He came to Kaṭaka Madhya 16.136
koṣa-paricchada-asi-vat—like a sharp sword within a soft sheath SB 10.6.9
kṛṣṇera caraṇe āsi—coming to the lotus feet of Lord Kṛṣṇa Madhya 21.81
kṛtavān asi—have created SB 6.5.42
laghu-āśī—eating a small quantity Bg 18.51-53
mathurāte āsi—when he reached Mathurā Antya 13.44
navadvīpe āsi—coming to Navadvīpa. Antya 12.9
niranugrahaḥ asi—you have no mercy in your heart SB 5.12.7
pañcavaṭī āsi—then coming to Pañcavaṭī Madhya 9.316
priyaḥ asi—you are dear Madhya 22.57-58
punaḥ āsi—again coming back Madhya 12.129
pāche āsi—coming Madhya 1.100
pāche āsi—coming after Antya 4.213
rātre āsi—returning at night Antya 1.21
sabe āsi—everyone coming Madhya 10.26
sabe āsi,—all coming together. Antya 1.15
sabā lañā āsi—accompanied by all of them Antya 10.80
saḥ asi—so You are Madhya 15.11
setubandhe āsi—coming to Setubandha Madhya 9.199
siṁha-dvāre āsi—coming in front of the Siṁha-dvāra Antya 11.73
siddhaḥ asi—you are now perfect SB 6.12.19
tat tvam asi—the Vedic mantra tat tvam asi ("you are the same") Adi 7.129
tat tvam asi—you are the same Madhya 6.175
tataḥ asi—therefore You are Bg 11.40
tigma-dhāra-asi-vara—O best of swords possessing very sharp blades SB 6.8.26
tomāra ethā āsi—coming here to your place Antya 12.90
tāhāṅ āsi—coming there Madhya 18.44
tāla-vana-asi-patraiḥ—by the swordlike leaves of palm trees SB 5.26.15
uddhṛtā asi—you have been raised SB 8.16.27
vicchāyā asi—appear to be covered with the shadow of grief SB 1.16.19
viditaḥ asi—now I am fully conscious of You SB 10.3.13
vikarśitā asi—reduced to much weakness SB 1.16.24
vraje āsi—coming in Vṛndāvana Madhya 13.145
vṛndāvane āsi—coming to Vṛndāvana Madhya 18.80
vānta-āśī—one who eats his own vomit SB 7.15.36
yaḥ asi—whatever You are Madhya 15.11
yājapura āsi—when coming to Yājapura Madhya 16.150
āgataḥ asi—you have come here SB 4.25.36
āiṭoṭā āsi—coming to the place known as āiṭoṭā Madhya 14.65
āiṭoṭā āsi—coming to the nearby garden named Āiṭoṭā Antya 1.62
āsi niti-niti—I come to You daily Madhya 13.154
āsi,—coming Madhya 18.3