Meaning of the Sanskrit Word: antya
antya—last Adi 13.14
antya—the final Madhya 1.18
antya—final Antya 1.11
antya-līlā—the final pastimes Adi 13.37
antya-līlā—last pastimes Madhya 1.20
antya-līlā—of the last division of His pastimes Madhya 2.1
antya-līlā—the last pastimes Antya 1.9
antya-līlā-gaṇera kari anuvāda—I beg to repeat all the facts of this Antya-līlā Antya 20.102
antya-līlā-sūtra-gaṇa—a synopsis of the antya-līlā Antya 1.10
antya-līlāra—of the pastimes at the end, known as antya-līlā Madhya 1.248
ei antya-līlā-sāra—the essence of the antya-līlā (Lord Caitanya's pastimes at the end) Madhya 2.91
ādi-līlā madhya-līlā antya-līlā āra—therefore there are three periods, namely the ādi-līlā, madhya-līlā and antya-līlā Madhya 1.21