Meaning of the Sanskrit Word: ami
āmi—I Adi 1.44, Adi 2.16, Adi 4.18, Adi 4.21-22, Adi 4.25, Adi 4.121, Adi 4.122, Adi 4.124, Adi 4.127, Adi 4.132 (and more...)
amī—all those Bg 11.21, Bg 11.26-27, Bg 11.28, SB 6.16.4, SB 6.16.24, SB 7.7.40
amī—these SB 4.3.8, SB 7.9.13, Madhya 23.79-81, Madhya 24.177
āmi—I am Adi 4.248, Adi 9.34, Adi 14.66, Adi 15.19
āmi—we Madhya 1.196, Madhya 11.178, Madhya 18.168, Antya 6.261
amī—all these SB 5.11.11, SB 6.1.41
amī—those SB 7.8.7, Madhya 21.13
āmi—I (am) Adi 2.34, Adi 17.48
āmi—I. Adi 17.271, Madhya 11.205
amī—and all those SB 2.7.41
amī—those (who) SB 4.14.24
amī—all of them SB-4.21.36
amī—all these. Madhya 23.76
āmi—Myself Adi 7.95-96
āmi—if I Adi 14.87
āmi—I also Adi 16.33
āmi—Me Adi 17.145
āmi-saba—all of us Madhya 5.155, Madhya 6.21, Madhya 6.24, Madhya 12.14
āmi kahi—I said Adi 15.19, Madhya 11.19
anaśanāt amī—because of fasting SB 2.8.26
baddha āmi—I am bound Antya 12.70
cāhi āmi—I want. Antya 9.49
gopa āmi—I am a cowherd boy Madhya 4.28
ihā āmi jāni—this I know Madhya 9.120
ke āchiluṅ āmi—who I was Adi 17.104
ke āmi—who am I Madhya 20.102
khāi āmi—I eat Antya 12.92
mūrkha āmi—I am a fool Madhya 6.126
mūrkha āmi—I am illiterate Madhya 9.98
nāhi māni āmi—I do not accept. Antya 4.181
pāli āmi—I maintain Madhya 21.86
sei āmi—I am the same Rādhārāṇī Madhya 13.126
sevi āmi nārāyaṇa—I always worship Lord Nārāyaṇa Madhya 13.154
vikāilāṅa āmi—I have become sold. Antya 5.76
āchi āmi—I am Antya 19.11
āilāma āmi—I am coming very soon Madhya 13.156
āmi avatāra—I am an incarnation Madhya 20.354
āmi bhikṣuka—I am a beggar Antya 9.42
āmi bhāgī—I am responsible. Madhya 16.135
āmi śūdra—I belong to the fourth class of the social divisions Madhya 10.54
āmi ha-i—I become Madhya 15.68
āmi ha-iye—I am. Madhya 25.111
āmi jarā-grasta—I am invalid because of old age Antya 1.11
āmi jīva—I am an ordinary living being Madhya 9.125
āmi jīva—I am an insignificant living being Madhya 25.91
āmi jiti—let me become victorious Antya 7.122
āmi jāni—I know Antya 3.133
āmi kailuṅ—l did Madhya 15.155
āmi kari upavāsa—I am fasting. Madhya 4.27
āmi kariba pariveśana—I shall distribute. Madhya 3.67
āmi khāi—I eat Antya 3.34
āmi ki karimu—what shall I do Antya 3.249
āmi kichu nāhi cāhi—I don't want any Madhya 24.246
āmi kichui nā jāni—I do not remember anything Madhya 5.45
āmi kon—I am just some Madhya 12.27
āmi likhi—I write Antya 20.92
āmi manuṣya—I am a human being Madhya 12.50
āmi mari—I die Antya 19.51
āmi māni—I accept. Antya 6.194
āmi nahi adhikārī—I am not the proper person. Antya 7.82
āmi nāriba—I shall not be able Madhya 18.153
āmi praveśiye—I enter as Lord Viṣṇu Madhya 25.111
āmi saba—all of us Antya 2.136
āmi ta—I Adi 15.15
āmi ta—I indeed Madhya 7.25
āmi ta bāula—I am a madman Madhya 21.146
āmi yāba—I must go Madhya 4.31
āmi yāhā cāi—whatever I want Antya 2.58
āmi yāi—I go Antya 6.260
āmi āilāṅa—I came Madhya 25.168
āmi-dui-bhāi—we two brothers Madhya 19.33
āmi-dui-jane—both of us. Antya 4.33
āmi-duṅhe—both of us Antya 4.43
āmi-saba—we are all Madhya 12.74
āmi-saba—as far as I am concerned Antya 12.134