advaita—Advaita Adi 6.119, Madhya 16.13, Antya 4.108-110
अद्वैत—of अद्वैत आचार्य Adi 17.319, मध्य 10.117, मध्य 14.2
advaita—Advaita Prabhu Madhya 10.69, Antya 12.78
अद्वैत—श्री अद्वैत प्रभु Adi 9.21
advaita—without a competitor Antya 7.18
advaita—monism or nondualism Madhya 25.48
advaita—of monism Madhya 6.75
advaita—of the name Advaita Madhya 1.255-256
अद्वैत—अद्वैत आचार्य प्रभु Adi 17.333
अद्वैत—with अद्वैत आचार्य Adi 17.10
अद्वैत—of श्री अद्वैत प्रभु Adi 1.28
advaita—to Advaita Gosäïi Adi 9.2
advaita—unto Advaita Prabhu Adi 8.3
advaita—nondifferent Adi 6.26
advaita—nondual Adi 3.102
advaita—of Çré Advaita Adi 1.108-109
Compound Sanskrit Words Containing: advaita
jaya advaita-candra—all glory to Advaita आचार्य Adi 1.18, Adi 5.2, Adi 6.2, Adi 14.2, Adi 17.2, मध्य 6.2, मध्य 7.2, मध्य 8.2, Antya 2.2, Antya 3.2
jaya advaita-candra—all glories to Advaita Prabhu Adi 10.2, Madhya 1.7, Madhya 4.2, Madhya 9.2, Madhya 15.2, Madhya 19.2, Antya 1.8
अद्वैत आचार्य—अद्वैत आचार्य Adi 1.39, Adi 3.95, Adi 4.227-228, मध्य 11.83, Antya 10.59
advaita-candra—to Advaita Prabhu Madhya 11.2, Madhya 12.2, Madhya 22.2, Madhya 25.2, Antya 20.2
अद्वैत-आचार्य—अद्वैत आचार्य Adi 6.92, Adi 6.113, मध्य 12.156, मध्य 13.31, Antya 6.245
advaita-äcärya—of the name Advaita Äcärya Adi 5.147, Adi 6.6, Adi 6.21, Adi 6.30
अद्वैत-आचार्य—तो अद्वैत आचार्य Antya 9.3, Antya 11.7, Antya 14.3, Antya 15.3
advaita-gåhe—at the house of Advaita आचार्य मध्य 3.199, मध्य 3.205, मध्य 3.218
अद्वैत-आचार्येर—of अद्वैत आचार्य Adi 6.3, Adi 13.63, Antya 6.162
advaita-ädi—headed by Advaita आचार्य मध्य 1.46, मध्य 1.138, मध्य 14.66
अद्वैत-चन्द्र—तो श्री अद्वैत गोसाञि मध्य 3.2, मध्य 18.2
advaita-véthé—of the path of monism Madhya 10.178, Madhya 24.133
अद्वैत-आचार्य—अद्वैत आचार्य प्रभु Adi 6.33, मध्य 11.227
अद्वैत-आचार्यम्—तो अद्वैत आचार्य Adi 1.13, Adi 6.5
advaita-äcäryaù—of the name Advaita Äcärya Adi 1.12, Adi 6.4
श्री-अद्वैत—अद्वैत आचार्य Adi 4.270, Antya 20.96-98
jaya advaita—all glories to Advaita Prabhu Adi 12.2, Antya 5.3
अद्वैत कहे—अद्वैत आचार्य सैद् मध्य 12.189
अद्वैत कहे—अद्वैत आचार्य says Madhya 15.22
अद्वैत कहे—अद्वैत आचार्य प्रभु सैद् मध्य 11.135-136
advaita äcärya—the supreme teacher (äcärya) Advaita Prabhu. Adi 6.29
advaita äcärya—and Advaita Äcärya Adi 5.144-145
अद्वैत आचार्य—श्री अद्वैत आचार्य Adi 5.146
advaita äcärya—of the name Advaita Äcärya Adi 13.54-55
अद्वैत आचार्य—प्रभु अद्वैत आचार्य. Adi 6.7
अद्वैत आचार्य गोसाञि—श्री अद्वैत आचार्य गोसाञि Adi 3.74
advaita-aìghri—the lotus feet of Advaita Äcärya Adi 12.1
advaita-bhavana—at the house of Advaita Äcärya. Madhya 3.139
advaita-bhavana—to the house of Advaita Prabhu. Madhya 7.19
advaita-brahma-väda—the impersonal Brahman conception Madhya 18.187
advaita-candra—to Çré Advaita Äcärya Antya 4.2
advaita-candrasya—of Lord Advaitacandra Adi 12.3
advaita-caraëa—and the lotus feet of श्री अद्वैत प्रभु मध्य 8.310
advaita-çäkhä—branches of Advaita Äcärya Adi 12.65
advaita-mahimä—the glories of Advaita Äcärya Adi 6.115
अद्वैत-नित्यानन्द—अद्वैत आचार्य and Nityänanda Prabhu Madhya 12.188
advaita-nityänanda-ädi—headed by Advaita Äcärya and Nityänanda Prabhu Madhya 16.245-246
advaita-nityänande—both Advaita Äcärya and Nityänanda Prabhu Madhya 14.79
advaita-prasäde—by the mercy of Advaita Äcärya Adi 6.114
advaita-priya—to the dear master of Advaita Äcärya Antya 11.2
advaita-rüpe—in the form of Advaita Äcärya Adi 6.20
advaita-rüpe—in the form of Advaita Adi 6.16
advaita-siddhänte—in that monistic conclusion Madhya 12.193
advaita-skandha—the trunk known as Advaita Prabhu Adi 17.324
advaita-skandha—the branch known as Advaita Äcärya Adi 12.66
अद्वैत-वाद—मोनिस्म् मध्य 25.47
अद्वैत-आचार्य—अद्वैत आचार्य, or a teacher of impersonal monism Madhya 12.193
अद्वैत-आचार्य—अद्वैत प्रभु Adi 17.319
अद्वैत-आचार्य—श्री अद्वैत प्रभु Adi 17.298
अद्वैत-आचार्य—of अद्वैत आचार्य प्रभु मध्य 10.78
advaita-äcärya-bhäryä—the wife of Advaita Äcärya Adi 13.111
अद्वैत-आचार्य-गोसाञि—अद्वैत आचार्य Antya 7.17
अद्वैत-आचार्य-गोसाञि—अद्वैत आचार्य गोस्वामी Antya 10.4
advaita-äcärya-tanaya—the son of Advaita Äcärya Adi 10.150
अद्वैत-आचार्यम्—श्री अद्वैत आचार्य Adi 6.1
अद्वैत-आचार्येर—of श्री अद्वैत आचार्य मध्य 4.110
advaita-äcäryera öhäïi—to the place of Advaita Äcärya. Madhya 3.20
advaita-ädi—devotees, headed by Advaita Prabhu Madhya 11.197
advaita-ädi—beginning with Advaita Äcärya Antya 2.41
advaita-ädi—Çré Advaita Prabhu and others Madhya 10.72
अद्वैत-आदि भक्त-वृन्द—as well as the devotees like Advaita Äcärya Madhya 25.280
अद्वैत-आदि भक्त-वृन्द—as well as personalities like Advaita Äcärya and all the devotees Madhya 2.94
श्री-अद्वैत—उन्तो श्री अद्वैत आचार्य Adi 11.3
श्री-अद्वैत आचार्य—तो श्री अद्वैत आचार्य Adi 6.118
श्री-अद्वैत-आचार्य—श्री अद्वैत प्रभु Antya 20.144-146
श्री-चैतन्य, नित्यानन्द, अद्वैत—श्री चैतन्य महाप्रभु, नित्यानन्द Prabhu and Advaita Prabhu Adi 7.169
श्री-चैतन्य-नित्यानन्द-अद्वैत-चरण—the lotus feet of Lord Çré Caitanya Mahäprabhu, Lord Nityänanda and Advaita Prabhu Madhya 24.354
jaya ädvaita-candra—all glories to Advaita Äcärya Adi 13.2