Meaning of the Sanskrit Word: nadi
nadī—rivers SB 1.8.40, SB 6.1.4-5, Antya 4.210, Antya 16.146
nadī—the river SB 5.16.17, SB 10.3.50, Madhya 16.159
nadī—a river Madhya 8.101, Antya 1.18
nadī—river Madhya 12.134, Madhya 17.56
nadī—like a river Madhya 14.140
nadī-tīre—on the bank of the river Madhya 16.114-115, Madhya 24.260
nadī-toye—in the water of the river SB 8.24.13, SB 9.24.36
bhīmā-nadī—in the river Bhīmā Madhya 9.303
bhārgī-nadī—in the small river of the name Bhārgīnadī Madhya 5.141
cakra-nadī—the Cakra-nadī River (generally known as the Gaṇḍakī) SB 5.7.10
citrotpalā-nadī—to the river named Citrotpalā Madhya 16.119
jambū nāma nadī—a river named Jambū-nadī SB 5.16.19
mahā-nadī—Mahānadī SB 5.19.17-18
mahā-nadī—the great river Adi 16.82
nada nadī—rivers Madhya 10.187
nada-nadī-patim—the reservoir of all great rivers (the ocean) SB 5.17.5
nadī pāra—across the river Madhya 16.122
nadī snāna—bathing in the river Madhya 17.30
nadī-jala—the water of the rivers Adi 13.97
nadī-pāre—on the other bank of the river Madhya 16.114-115
nadī-snāna—bathing in the river. Madhya 20.21
nadī-udanvantaḥ—the rivers and oceans SB 7.3.5
virajā nadī—is a river known as Virajā Madhya 21.50
ā-sindhu-nadī—to the border of the river Sindhu Adi 10.87