Meaning of the Sanskrit Word: manuh
manuḥ—Manu SB 3.11.24, SB 3.20.1, SB 3.22.2, SB 4.29.42-44, SB 8.1.19, SB 8.5.2, SB 8.5.7, SB 8.13.1, SB 8.13.27, SB 9.1.16
manuḥ—Svāyambhuva Manu SB 3.21.25, SB 3.21.36, SB 3.22.31, SB 4.1.11, SB 4.8.21, SB 4.11.6, SB 4.30.41, SB 5.1.22, SB 6.3.20-21
manuḥ—the father of mankind Bg 4.1, SB 2.1.36, SB 3.12.54, SB 3.13.6
manuḥ—the Manu SB 8.13.18, SB 8.13.24, SB 8.13.30, SB 8.13.33
manuḥ—Svāyambhuva SB 2.7.43-45
manuḥ—Lord Svāyambhuva Manu SB 4.1.10
manuḥ—Lord Manu SB 4.11.35
manuḥ—Manu, King Satyavrata SB 6.9.23
manuḥ—Manu himself SB 6.17.12
manuḥ—he became the Manu SB 8.1.23
manuḥ—became the Manu SB 8.1.27
manuḥ—the eighth Manu SB 8.13.11
manuḥ—will be Manu SB 8.13.21
manuḥ—Vaivasvata Manu SB 9.2.2
śrī-manuḥ uvāca—Svāyambhuva Manu chanted SB 8.1.9
manuḥ śrāddhadevaḥ—the Manu named Śrāddhadeva SB 9.1.11-12
manuḥ cākṣuṣaḥ—the Manu named Cākṣuṣa SB 6.6.15
manuḥ uvāca—Śrī Manu said SB 3.13.14
manuḥ uvāca—Manu said SB 4.11.7
manuḥ vaivasvataḥ—Vaivasvata Manu, known as Śrāddhadeva SB 9.2.1
manuḥ āsīt—became the Vaivasvata Manu SB 9.1.2-3
manyuḥ, manuḥ, mahinasaḥ, mahān, śivaḥ, ṛtadhvajaḥ, ugaretāḥ, bh—all names of Rudra. SB 3.12.12
svāyambhuvaḥ manuḥ—and Svāyambhuva Manu SB 3.20.10
vaivasvataḥ manuḥ—Vaivasvata Manu. SB 8.24.58