Meaning of the Sanskrit Word: svabhavah

  svabhavah—nature    Adi 5.83, Madhya 20.267
  svabhavah—characteristics    Bg 2.7
  svabhavah—modes of material nature    Bg 5.14
  svabhavah—eternal nature    Bg 8.3
  svabhavah—space    SB 2.6.42
  svabhavah—mentality    SB 3.15.32
  svabhavah—nature (under the influence of different modes of material nature)    SB 7.9.20
  svabhavah—that is Your characteristic    SB 8.23.8
  svabhavah—and nature.    SB 6.3.17

Compound Sanskrit Words Containing: svabhavah

  kalpataru-svabhavah—having the characteristic of a desire tree.    SB 8.23.8
  ulbana-svabhavah—angry by nature    SB 5.26.33